________________
५००-५१४]
उणादिगणविवृतिः। .
गन्धेरर चान्तः ॥ ५०८ ॥ __ गन्धिः अर्दने । इत्यस्माइः प्रत्ययो [ भवत्यर् वान्तो भवति ॥ गन्धर्वो गाथको देवविशेषश्च ।। ५०८ ॥
ललिष् च वा ॥ ५०९॥ लषी कान्तौ । इत्यस्मादः प्रत्ययो [भव त्यस्य च लिष् इत्यादेशो या भवति ॥ लिवो लम्पटः कान्तो दयितश्च ॥ लष्वोपत्यमषिस्थानं च ।। ५०९ ॥
सलेणिद्वा ।। ५१० ॥ सल गती । इत्यस्माइः प्रत्ययो भवति ] स च णिवा भवति || साल्वाः सल्वाश्च जनपदः क्षत्रिय[[] च ॥ ५१० ॥
निघृषीष्यषिपुषिकिणिविशिबिल्यविपृभ्यः कित् ॥ ५११॥
एभ्यः किछः प्रत्ययो भवति ।। घृषू संहर्षे | निपूर्वः । निघृष्बोनुकूल: सुवर्णनिकषोपलो वायुः क्षुरश्च ।। इषन् इच्छायाम् । इप्वोभिलषित आचार्यश्च । दृष्वापत्यसंततिः ।। ऋत् गतौ । अवो रिपुर्हिस्रश्च । रिर्व्यञ्जनादेः केचिदिच्छन्ति । रिष्वः ।। झुं गतौ । सुवो हवनभाण्डम् || मुष दाहे । पुष्वा निवृत्तिनललवश्च ॥ किणः सौत्रः । किण्वं सुराबीजम् || विशंत् प्रवेशने । विश्वं जगत्स
दि च || बिलत् भेदने । बिल्वो मालूरः ॥ अव रक्षणादौ । अवेत्यव्ययम् ।। पृथ् पालनपूरणयोः । पूर्वो दिक्कालनिमित्तः ।। ५११ ॥
नो भुवो डित् ॥ ५१२ ॥ नपूर्वात् भवडिवः प्रत्ययो भवति || अभ्वमद्भुतम् ।। ५१२ ।।
लिहेजिह् च ॥ ५१३॥ लिहींक आस्वादने । इत्यस्माइः प्रत्ययो भवत्यस्य च जिह् इत्यादेशो भवति || जिह्वा रसना ॥ ५१३ ।।
प्रहाहायहास्वच्छेवाग्रीवामीवाब्बादयः ।। ५१४ ॥ प्रह्वादयः शब्दा वप्रत्ययान्ता निपात्यन्ते ॥ प्रपूर्वस्य ह्रयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रहः प्रणतः ।। आह्वयतेराह च । आह्वा कण्ठः ॥ यमेर्यसेर्वा ह् च । यहा बुद्धिः ॥ अस्यतेरलोपश्च । स्व आत्मात्मीयं ज्ञातिर्धनं च ।। छचतेश्छिदेर्वा छेभावश्च । छेवोच्छित्तिः ॥ ग्रन्थतेगिरतेर्वा ग्रीभावश्च । ग्रीवा ॥ अमेरी. धान्तो दीर्घश्च वा | अमीवा बुभुक्षा । आमीवा व्याधिः ।। मिनातेर्दीर्घश्च । मीबा
Aho ! Shrutagyanam