________________
३३६-३४०]
उणादिगणविवृतिः। .
कृकलेरम्भः ॥ ३३६ ॥ आभ्यामम्भः प्रत्ययो भवति ।। डुक्कंग करणे । करम्भौ दधिसक्तवः ।। कलि शब्दसंख्यानयोः । कलम्भ ऋषिः ॥ ३३६ ।।
काकुसिभ्यां कुम्भः ।। ३३७ ।। आभ्यां किदुम्भः प्रत्ययो भवति ।। मैं शब्दे | कुम्भो घटो राशिच ।। कुसच् श्लेषणे | कुसुम्भो महारजनम् ॥ ३३७ ॥
अर्तीरिस्तुसुदुसृघृधृशृक्षियक्षिभावाव्याधापाया
वलिपदिनीभ्यो मः ॥ ३३८ ॥ एभ्यो मः प्रत्ययो भवति ।। ऋक् गतौ । अर्मोक्षिरोगो ग्रामः स्थलं च ।। ईरिक् गतिकम्पनयोः । ईर्म व्रणः ।। टुंग्क् स्तुतौ । स्तोमः समूहो यज्ञः स्तोत्रं च ॥ पुंग्ट् अभिषवे । सोमचन्द्रो वल्ली च ।। हुंक् दानादनयोः । होम आहुतिः ॥ सं गतौ । सर्मो नदः कालश्च । सर्म स्नानं सुखं च ।। सेचने | धर्मो ग्रीष्मः॥ धुंड्त् स्थाने | धर्म उत्तमक्षमादिायच || शृश् हिंसायाम् । शर्म सुखम् ।। क्षित् निवासगत्योः । क्षेमं कल्याणम् || यक्षिण पूजायाम् । यक्ष्मो व्याधिः ॥ भांक् दीप्तौ । भामः क्रोधः । भामा ली॥ वाक् गतिगन्धनयोः । वामः प्रतिकूलः सव्यश्च ।। व्यंग संवरणे | व्यामो वक्षो भुजायतिः ॥ डुधांग्क् धारणे च । धामं निलयस्तेजश्च ।। पां पाने | पामा कच्छुः ।। यांक प्रापणे | यामः प्रहरः।। वलि संवरणे । वल्मो ग्रन्थिः ॥ पद्च् िगतौ । पद्मं कमलम् ।। णींग प्रापणे । नेमोर्धः समीपश्च ।। ३३८ ॥
ग्रसिहाग्भ्यां ग्राजिहौ च ॥३३९ ।। ___ भाभ्यां मः प्रत्ययो भिव त्यनयोश्च प्राजिहावित्यादेशौ यथासंख्यं भवतः॥ ग्रामः समूहादिः || जिह्मः कुटिलः ।। ३३.९ ।। विलिभिलिसिधीन्धिधुसूश्याध्यारुसिविशुषिमुषीषिमुहियु
धिदसिभ्यः कित् ॥ ३४०॥ एभ्यः किन्मः प्रत्ययो भवति ॥ विलत् वरणे | विल्म प्रकाशम् ।। भिलि: सौत्रः । भिल्म भास्वरम् || विधू गत्याम् | सिध्मं त्वयोगः ॥ भिइन्धपि दीप्तौ । इध्ममिन्धनम् ॥ धूग्श् कम्पने । धूमोनिकेतुः ॥ धूडौच् प्राणिप्रसवे । सूमः कालः श्वयथू रविश्व । सूममन्तरीक्षम् ॥ इयें गतौ । इयामो वर्णः । श्याम
Aho! Shrutagyanam