________________
३३
१८३-१८७] उणादिगणविवृतिः। शस्त्रनेजनं च ॥ वेणग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेण्णा कृष्णवेण्णा घ नाम नदी ॥ पृश् पालनपूरणयोः । पर्ण पत्रं शिरथ || कृत् विक्षेपे । कर्णः अवणं कौन्तेयश्च ॥ वग्श् वरणे | वर्णः शुक्लादिाह्मणादिरकारादिर्यशःस्तुतिः प्रकारश्च ।। तृ प्लवनतरणयोः । त! वत्सः ।। जृष्च् जरसि । जर्णचन्द्रमा वृक्षः कर्कः क्षयधर्मा शकुनिश्च ।। इंड्त् आदरे । दर्णः पर्णम् || सप्तुं गतौ । सर्णः सरीसृपजातिः ।। पणि व्यवहारस्तुत्योः । पण्णं व्यवहारः ॥ १८२ ॥
घृवीहाशुष्युषितृषिकृतिभ्यः कित् ।। १८३ ।। एभ्यः किण्णः प्रत्ययो भवति || 5 सेचने । घृणा कृपा || वींक प्रजननादिषु । वीणा वल्ल की || ढेंग स्पधीशब्दयोः । हूणो म्लेच्छ जातिः ।। शुषंच् शोषणे । शुष्णो निदाघः ।। उषू दाहे । उष्णः स्पर्शविशेषः ॥ जितषच् पिपासायाम् । तृष्णा पिपासा | कृषीत् विलेखने | कृष्णो वर्णो विष्णुर्मूगश्च ॥ कंक गतौ । ऋणं वृद्धिधनं जलदुर्गभूमिथ ॥ १८३ ॥
द्रोर्वा ।। १८४ ॥ ढुं गतौ । इत्यस्माण्णः प्रत्ययो भिवति स च किहा भवति ।। द्रुणा ज्या। द्रोणश्चतुराढकं पाण्डवाचार्यश्च । द्रोणी | गौरादित्वाडीः । नौः ।। १८४ ॥
स्थाचतोरूच ।। १८५ ॥ एभ्यो णः प्रत्ययो भवत्यूकारश्चान्तादेशो भवति ।। ष्ठां गतिनिवृत्तौ । स्थूणा तन्तुधारिणी गृहधारिणी शरीरधारिणी लोहप्रतिमा व्याधिविशेषश्च ।। टुक्षुक् शब्दे । क्षणमपराधः ॥ तुंक् वृत्त्यादिषु । तूण इषुधिः ॥ १८५ ।।
भ्रूणतृणगुणकार्णतीक्ष्णश्लक्ष्णाभीक्ष्णादयः ।। १८६ ॥
एते णप्रत्ययान्ता निपात्यन्ते ।। भृगो भ्रू च | भ्रूणो निहीनोभकः वैणगर्भश्च । तरतेईस्वश्च | तृणं शष्पादिः || गायतेर्गमेगुणातेवा गुभावश्च । गुण उपकार आश्रितोप्रधानं ज्या च ।। कृगो वृद्धिः कोन्तथ | कावर्णः शिल्पी ।। तिजेदीर्घः सच परादिः। तीक्ष्णं निशितम् || श्लिषेः सोन्तोश्चेतः| श्लक्ष्णमकर्कशं सूक्ष्म च।। अभिपूर्वात् इषेः किच्च सोन्तः। अभीक्ष्णमजस्रम् ।। आदिग्रहणादन्येपि ।। १८६ ।। तृकृपृभृवृश्रुरुरुहिलक्षिविचक्षिचुक्किबुक्कितङ्ग्यङ्गिमङ्किकाङ्क
चरिसमीरेरणः ॥ १८७ ॥ एभ्योणः प्रत्ययो भवति ॥ तृ प्लवननरणयोः । तरणम् ॥ कृत् विक्षेपे ।
Aho! Shrutagyanam