________________
प्राकृतप्रकाशे तिणि आगदा । तिणिपेक्ख । (स्पष्टानि) त्रय आगताः । त्रीन प्रेक्षस्व ॥ ५६ ॥
उर्दुवे दोणि वा ॥ ५७ ।। द्विशब्दस्य जमशम्भ्यां सह दुवे, दोणि इत्येताबादेशौ भवतः । दुवे कुणन्ति । दोणि कुणन्ति । पक्षे दो कुणन्ति । द्वौ कुरुनः । दुवे पेक्ख । दोणि पेक्ख । पक्षे । दो पेक्ख (८-१३ कुन-कुण द्विवचनाभावनियमात् ४७-४ झिन्ति=कुणान्त शे०प०) द्वौ प्रेक्षस्व ॥ ५७ ॥
चतुरश्चत्तारो चत्तारि ॥ ५८ ॥ चतुश्शब्दस्य जश्मम्भ्यां सह चत्तारो, चत्तारि इत्येतावादेशी भवतः । चत्तारो, चत्तारि पुरिसा कुगन्ति(१) । (१-२३रुरि ५-११ दीर्घः ५-२ जसो लोपः) चत्तारो पुरिसे पेक्ख(२)* (५-१२ अ-ए ५-२ शसोलोपः अन्यत् पूर्ववत्) ॥५८॥
एषामामो हं ॥ ५९॥ एषां द्वित्रिचतुःशब्दानामामः स्थाने हं इत्ययमादेशो भवति । दोण्हं धणं (६-५४ द्वि-दोशे० स्प०) तिण्हं धणं (६-५५ त्रि=3 ति० शे० स्प०) चतुण्डं(३) धणं (४-६ रलोपः शे० स्प० ॥५९॥
शेषो ऽदन्तवद् ॥ ६० ॥ शेषः(४) मुब्बिधिरदन्तवद्भवति । अकारान्ताद् भिसो हि इययमादेश उक्त इकारोकारान्तादपि भवति । अग्गीहि । वाहिं (५-१८ मू० स्प०) एवं मालाहि । णईहिं बहूहिं । अग्गिस्स (३२ नलोपः ३-५० गद्वि०५-८ उस्स्स बाउस्स (२-२ यलोपः (१) चत्वारः पुरुषाः कुर्वन्ति । * भिसादौरफतकारयोर्लोपः। तेन चऊहिं । का० पा० (२) चतुरः पुरुषान् पश्य । (३) चतुण्हं-चउण्हं । का० पा० (४) शेषेषुविधि । का० पा०
Aho! Shrutgyanam