________________
षष्ठःपरिच्छेदः॥
शे० पू०) अग्गीदो । वाऊदो । (५-६ इसि-दो) अग्गी वाऊमु (पूर्ववत् यलोपदीघौं०) एवं दोहिं (६-५४ द्वि-दो-५-५ भिस-हिं) तीहिं (६-५५त्रि=ति ५-१८ दीर्घः) चहि (४-६ रलोपः २-२तलोपः ५-१८ दीर्घः शे० पू०) ॥ ६० ।।
न ङिङस्योरेदातौ ॥ ६१ ।। इकाराकारोन्तानां ङिङस्योरदन्तवद् एकाराकारौ न भवतः । अग्गिीम्म (६-५२ ङि-म्मि शे० अग्गिस्सेतिवत्) वाउम्मि (२-२ यलोपः शे० स्प०) अग्गीदो वाऊदो अग्गीदु चाऊदु अग्गीहि वाजहि (५-६ डांसदो, दु, हि शे० पू० १०) ॥ ६१॥
ए भ्यसि ॥ ६२॥ नेत्यनुवर्तते भ्यास परत इकारोकारान्तयोरदन्तवदेत्वं न भवति । अग्गीहितो वाऊहिंतो अग्मीसुन्तो वाऊमुन्तो (५-६, १२ मूत्रयोर्वाधः ५-११ दीर्घः ५-७ भ्यस् हितो, मुंतो शे० पू०)॥६२ ॥
द्विवचनस्य बहुवचनन् ॥ ६३ ॥ सर्वासां विभाक्तीनां मुपां तिडां च द्विवचनस्य बहुवचनं प्रयोक्तव्यम् । वृक्षौ, वच्छा । वृच्छाभ्याम, वच्छेहिं । वच्छाहितो। वृक्षयोः, वच्छेसु । वच्छाण । (स्पष्टंपञ्चमपरिच्छेदेव्याख्याताः) तिङां यथा, तिष्ठतः चिट्ठन्ति (१२-१६ स्था-चिट्ट ७-४ झि=न्ति) ॥ ६३ ॥
चतुर्थ्याः षष्ठी ॥ ६४ ॥ इति प्राकृतसूत्रेषु षष्ठः परिच्छेदः ॥
Aho! Shrutgyanam