________________
प्राकृतप्रकाशे
___ङः सिम्मित्था:(१) ॥२॥ हैः सप्तम्यकवचनस्य मर्वादिपरस्थितस्य स्थाने स्मि, भिम, स्थ इत्येतादेशा भवीन्न । सबरिस, सबम्मि, सब्बत्थ (पूर्ववत् रलोपो वद्रित्वं च शे० स० ) इअरस्मि, इअरम्मि, इअरस्थ । (२-२ तूलोपः शे० स्प०) सर्वस्मिन् । इतस्मिन् ॥ २ ॥
इदमेतत्कियत्तभ्यष्टा इणा वा ॥ ३ ॥ इदम्, एनद्, किम्, यद्, तद् इत्येतेभ्यः टा इत्यस्य इणादेशो भवति वा । इमिणा (६-१४ इदम्-इम ४-१ अलोपः शे० स्प०) एदिणा (४-६ दलोपः १२-३ तुन्द् ४-५ अलोप) किणा (६-१३ किम्-का-४-१ अलोपः) जिणा तिणा । (२-३१ य-ज् ४-६ दलोपः) पक्षे इमेण, एदेण, केण, जेण, तेण । (६-१४ इदम् इद ५-४ सूत्रोदाहृत(वच्छेण)वददन्तकार्याणि पक्षान्तरे ज्ञेयानि-एवमुत्तरत्रापि) अनेन, एतेन, केन, येन, तेन ॥ ३ ॥
आम एसिं ॥ ४ ॥ इदमादिभ्य उत्तरस्य आम एसिं इत्ययमादेशो वा भवति । इमप्ति (पूर्ववदददन्त ४-१ अलोपः शे० स्प०) इमाण (५-४ आम्=ण ५-११ दीघः शे० स्प०) एदेसि (४-६ दलोपः एत इति जाते १२-३ तद शे० स्प.) एदाण (५-४ आम्=णा ५-११ दीर्घः) केसि (६-१३ किम्-क ४-१ अलोपः शे० स्प०) काण (५-४ आम् -ण ६-११ दीर्घः) जेसि (२--३१ य-ज ४-६ दलोपः ३-१ अलोपः शे० स्प०) जाण (५-४ आम=ण ५-११
(१) डेः स्सि म्मित्था:-के स्सं । का० पा०
Aho! Shrutgyanam