________________
प्राकृतप्रकाशे
21 OTT || 29 || इहुदन्तयोष्टाविभक्तेः णा इययमादेशो भवति । अग्गिणा, त्राउणा (स्पष्टे अग्निना - वायुना ) ॥ १७ ॥ सुभिस्सुप्सु दीर्घः ॥ १८ ॥
६०
इदुदन्तयोः सु, भिम् सुप् इत्येतेषुदीर्घोभवति । सु, अग्गी (३-२ नलोपः ३-५० द्वि० ४-६ सोर्लोपः शे०प० अग्निः) बाऊ (२-२ यलोपः शे० स्प० त्रायुः) भिस्, अग्गीहिं (४-६ सोर्लोपः ५-६ मिम् = =ि अग्निभिः) वाऊहिं । (२-२ यलोपः शे० पू० = युभिः) सुप्, अग्गीमु (३-२ नलोपः ३-५० गद्वि० दीर्घः २-४३५ == अग्निषु) बाऊ (२-२ यलोपः दीर्घः २-४३षु ॥ १८ ॥
स्त्रियां इस उदतौ (१) ॥ १९ ॥
स्त्रियां वर्तमानस्य शस उतू ओत् इत्येतावादेशौ भवतः । मालाउ, मालाओ | (स्पष्टे = माला :) गाईड, ईओ (२-२ नूण् २- २ दलोपः शे० स्प० नदी:) | बहूउ, बहूओ (२-२७ धू =हू शे० स्प० वधूः ॥ १९ ॥
जसो वा (२) । २० ॥
जसः स्त्रियाम् उत् ओत् इत्येतावादेशौ वा भवतः पक्षे अदन्तवत् । मालाउ, मालाओ । माला (स्प०, अदन्ते ५२ जसो लोपः = मालाः) ॥ २० ॥
अमि ह्रस्वः ॥ २१ ॥
अमि परत: स्त्रियां ह्रस्वो भवति । मालं ( ह्रस्वेजाते ५-३
(१) स्त्रियां जश्शसोरुदोतौ । का० पा० (२) ङसो वा । का० पा०
Aho ! Shrutgyanam