________________
पञ्चमः परिच्छेदः ५९ क्वचिद् ङसिङयोर्लोपः ॥ १३ ॥ अतो ङसि, कि इसेतयोः परतः कचिल्लोपो भवति । वच्छा आगदो । डसेरादोदुहय इति आ । (आगदो इति आङ्पूर्वकगमेः क्तान्तस्य १२-३ त ५-१ ओ) वच्छठि अं (वत्से स्थितम् डेरेम्मी इत्येत्वम् (ठिअं० स्था=ठ शेष संस्कृतवद्)॥१३॥
इदुतोः शसो णो ॥ १४ ॥ इदुददन्तयोः शसो णो भवति । अग्गिणो पेक्खह (४-१२ सूत्रे अग्गि इत्यत्र निष्पादिताद् शसो-गो=अग्नीन) बाउणो पेक्ख (२-२ यलोपः शे० पू० =वायून्, 'पेक्ख' इति शौरसन्यां दृशेः पेक्खादेशोभवति तस्याश्च "प्रकृति संस्कृतम्", इति संस्कृत. वहेलुकभवति) ॥ १४ ॥
उसो वा ॥ १५॥ इद्दन्तयोर्डसो वा णो भवति । अग्गिणो, अग्गिरस (स्पष्टे) वाउणो, वाउस्स (२-२यलोपेकृतेङसो णो, पक्षे ५-८-स्स) अग्नेः वायोः ॥ १५ ॥
जसश्च ओ यूत्वम्(१) ॥ १६ ॥ इदुदन्तयोर्जस ओकारादेशो भवति । इदुतोश्च ईत्वं, ऊत्त्रं वा चकाराद् णो च । अग्गीओ, वाऊओ। अग्गिणो, वाउणो (स्पष्टानि-अग्नयः, वायत्रः) ॥ १६ ॥
(१) जस ओ वो वाऽत्वं यूत्वं च । द्दुदन्तयोः शब्दयोर्जस ओ वो इत्यादेशौ भवतः। अत्वं, ईत्वं, ऊत्वं च विकल्पेन । चकारातू णोऽपि । पक्षे अदन्तवत् । अग्गीओ, अग्गीवो, अग्गवो, अग्गी । वा ऊओ । जसश्च ओ यूत्वं । का० पा०
Aho! Shrutgyanam