________________
पञ्चमः परिच्छेदः
लोपोभवति । वच्छ।सोहंति । जश्शमङत्यांमुदीर्घ इतिदीर्घकृते पश्चाल्लोपोजसः (१-२७ ऋ-अ ३-३१ छत्वविकल्प:(१) ३-५० द्वि० ३--५१ छ- ५-११ जति दीर्घकृते लोपः, सोहंति इति २-४३ श-स् २-२७ = ७-४ न्ति,)। वृक्षाः शोभन्ते । वच्छेणिअच्छह । ए च मुपीत्येवे कृते शसो लोपः । (पूर्ववत् वृक्षवच्छ ५-१२ एत्वे कृते शसोलोपः, गिअ इति २-४२ - २-२ यलोपः ७-१८त्-ह) क्षात्रियच्छत ॥२॥
___ अतो मः ॥ ३ ॥ अकारान्तस्यानन्तरंयोऽमद्वितीयैकवचनमतदकारस्यलोपो भवति । वच्छं पेक्खइ (४-१२ मोवि०) (वृक्षं पश्यति) ॥ ३ ॥
टामोर्णः ॥ ४ ॥ ___ अतोनन्तरंटामोस्तृतीयैकवचन षष्ठीबहुवचनयोर्णकारो भवति। बच्छेण । ए च सुपीत्येवम् । (५-१२ एत्वे कृतेटा-प) वच्छाण जश्शम्ङस्यांसु दीघइति दीर्घः (क्षेण, वृक्षाणाम) ॥ ४ ॥
भिसोहिं ॥ ५ ॥ अतोनन्तरस्य भिमो हिं भवति । वच्छेहिं । ए च मुपयित्वम् (५-१२ एवं शे० स्प० =ः ) ॥ ५॥
उसेरादोदुहयः ॥ ६ ॥ अतोनन्तरस्य डसेः पञ्चम्येकवचनस्य स्थाने आ, दो दु, हि, इसेतआदेशा भवन्ति । वच्छा, बच्छादो, वच्छादु, वच्छाहि । श्शमङस्यांसु(२)दीर्घत्वम् । (स्पष्टाः वृक्षात) ॥ ६ ॥
सो हितो सुंतो ॥ ७॥ अतोनन्तरस्य भ्यसो, हितो, सुंनो, इत्येतावदेशौ भवतः । (१) वत्सशब्दप्रयोगे तु ३-४० त्स=छ । (२) का० पा० जस्भ्यस्ङस्यां सु
Aho! Shrutgyanam