________________
प्राकृतप्रकाशे
दाढादयो बहुलम् ।। ३३ ।। दाढाइसेत्रमादयः शब्दाबहुलानिपात्यन्तेदंष्ट्रादिषु । दंष्ट्रा, दाढा । इदानीं, एहि । दुहिता, धीआ, धूदा(१) । चातुर्य, चातुलअं । मण्डूकः, मण्डूरो । गृहनिहितं, घरेणिहितं । उत्पलं, कन्दो8ो । गोदावरी, गोला । ललाटं, णिडालं । भूः, भुमआ(२) । वैदृये, वेलुरिअं। उभयपात्र, अत्रहोवासं । चूना, माइंदो, माअंदो। (दंष्ट्रादिषुदाढादयोनिपातसिद्धाःशब्दाःसंस्कृत शब्दानुमारेणदेशसंकेतप्रवृत्तभाषाशग्दानुसारेणचयथायलिङ्गेषु. प्रयोज्या:स्पष्टाश्चैतेऽतोऽलंविस्तरेण) । आदिशब्दोयं प्रकारे तेन सर्व एव देश संकेतपत्तभाषाशब्दा पारगृहाताः ।। ३३ ॥
इति प्रकृतप्रकाशे संकीर्णविधिर्नाम __चतुर्थः परिच्छेदः ॥
अथ पञ्चमः परिच्छेदः ।
अत ओत् सोः ॥ १ ॥ अकारन्ताच्छब्दात्परस्य सोः स्थाने ओत्वं भवति । वच्छो (१-३२ । ३-३० । ३-३१ सूत्रेषु स्पष्टम्) वसहो (१-२७ । २-४३ मू० १०) पुरिसो (१-२३ सू० स्प०) वृक्षः, षमः, पुरुषः ॥ १ ॥
जश्शसोलापः ॥ २ ॥ अत इत्यनुवर्तते । आकारान्तस्यानन्तरंयौजश्शसौतयो(१) का० पा० दिधी, धिया, दिट्ठी, धूआ। (२) का० पा० भूमआ।
Aho! Shrutgyanam