________________
१७०
प्राकृतप्रकाशे
आवेच ७।२७ आविः क्त कर्मभावषु वा ७ २८ । ईअ भते ७२३ आश्चर्यस्याच्चरिअं १२.३०
ईच स्त्रियाम् ७ ११ आसमृद्ध्यादिषु वा १२२
इत्सिंहजिह्वयोश्च २०१७ आहे इआ काले ६८
ईदूतो हस्वः ५।२९
ईये १।३९ इ गृध्रसमेषु १२॥६ इञ्च बहुषु ७।३१
उदृतो मधूके १२४ इड् मिपो मिः ७३ इजश्शसो र्दीर्घश्च ५।२६
उदृत्वादिषु १२२९ इतएतूपिण्डप्लमेषु १।१२
उत्सौन्दर्यादिषु १४४ इतेस्तपदादेः १।१४
उत्तरीयाऽऽनीययो| घा २०१७ इत्सदादिषु ११११
उत्तमे स्साहाच ७।१३ इत्पुरुषेरोः १२३
उः पद्मतन्वीसमेषु ३।६५ इत्वद्वित्ववर्ज राजवदनादेशे५।४६
उर्जश्शस् टाङस्सुप्सु वा ५।३३ इसैन्धवै ११३८
उद्ध्म उधुमा ८।३२ इर किरकिलाऽनिश्चिताख्या.
उत आत्तुण्डरूपेषु १२२० ने ९।५
उत्समोलः दा४ इदम इमः ६१४
उदिक्षु वृश्चिकयोः १११५
उदुम्बरे दो र्लोपः । ४।२ इदुतोः शसोणो ११४
उदो विजः ८१४३ इः श्री ह्री क्रीत क्लान्त क्लेश म्
उपरि लोपः क ग ड त द प ष लान स्वप्न स्पर्श हर्षार्ह गर्हेषु ३।६२ इदमेतत्कियतझ्यष्टा इणावा ६३
साम् ३३१
उलूखलेल्वा वा ११२१ इझ्यः स्सासे ६६ इदद्वित्वे ५।४३
उसुमु विध्यादिष्धेकस्मिन् ७१८ इदीषत्पक्कस्वप्नवतसव्यञ्जन मृ. दङ्गाङ्गारेषु १।३
ऋतोऽत् ११२७ इदीतः पानीयादिषु ११८ ऋत्वादिषु सोदः २७ इदृष्यादिषु १।२८
ऋत आरः सुपि ५.३१ इवस्य पिवः १०४
ऋतोऽरः ८।१२ इवस्य विअ १५१२४
रीति ११३०
Aho! Shrutgyanam