________________
१६९
परिशिष्टे सूत्रसूची अथाऽकारादिक्रमेण मूत्रमूची। अस्मदोजसावरं च १२२५
अयुक्तस्य रिः ११३० अइवले सम्भाषणे ९।१२
अयुक्तस्यानादौ २।१ अंकोले लः २.२५
अलाहि निवारणे ९।११ अः क्षमाश्लाघयोः ३६३
अवाद् गाहे वाहः ८१३४ अक्ष्यादिषु छः ३३०
अब्बो दुःख सूचना संभाव. अचि मश्च ४१३
नेषु ९:१० अज आमत्रणे ९.१७
अस्ते र्लोपः ७६ अत आ मिपि वा ७।३०
अस्ते रासिः ७४२५ अत इदेतो लुक् च १११०
अस्ते रच्छः १२०१९ अत एसे ७५
अहम्मिरमिच ६४१ अत ओत्लो ५१
आ. अतोमः ५३
आङिच तेदे ६३२ अत्पथि हरिद्रा पृथिवीषु ११३
आङि मे ममाइ ६४५ अदातो यथादिषु वा १।१०
आङोशस्य ३।५५
आच सौ ५।३५ अदलो दो मुः ६२३ । अदीर्घः सम्बुद्धौ ११।१३
आ णोणमोरङसि ५४४ अद्दुकूले वालस्य द्वित्वम् १।२५ |
आच्च गौरव ११४३ ११४३ अधोमनयां ३२
आत्मनि पः ३।४८
आत्मनोऽपाणो वा ५।७५ अन् मुकुटादिषु १२२ अन्त्यस्यहलः ४६
आदेरतः १११ अनादावयुजोस्तथयोदधौ १२१३
आदेयोजः २।३१ अनन्त्य एच १२।२८
आनन्तर्ये णवरि ९८ अमि हस्वः ५।२१
आदीतो बहुलं ५२४ अम्हे जश्शसोः ६४३
आपीडे मः २.१६ अम्हे हि भिसि ६।४७
आम एसि ४ अम्हाहिंतो अम्हासुन्तोभ्य- आमासिं ६।१२ सि ६.४९
आमन्त्रणे वाविन्दुः ५।३७ अम्हेसु सुपि ६५३
आमोणं ५४० आस्थिनि ३।११
आम्रताम्रयो वः ३१५३ अस्मदः सौ हके हगे अहके ११९ आलाने लनोः ४।२९ अस्मदो हमहमह सौ ६.४० । आल्विल्लोलवन्तेन्तामतुपः४।२५
Aho! Shrutgyanam