SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२४ प्राकृतप्रकाशे पैशाची लक्षणं प्रवर्त्तयितव्यम् (१) ॥ २ ॥ वर्गाणां तृतीयचतुर्थयोरयुजोरनाद्योराद्यौ (२) ॥ ३ ॥ वर्गाणां तृतीयचतुर्थयोर्वर्णयोरयुक्त योरनादौ वर्तमानयोः स्थाने आद्य प्रथमद्वितीयौ भवतः । गकनं ५-३० सोविं० २-२ सूत्रवाघः एवं अग्रेऽपि यथास्थानेषु पूर्वसूत्राणां बाधोज्ञेयः । ) मेखा । राचा । णिच्छरो | टिसं । दसवतनो | माथको । गोर्वितो केमवो | सरफसं । सलफो । ( णिज्झरो ३ - ५१ सू० स्प० अत्र जू= च्, झू छ । वडिस २-२३ सू० स्प० अत्र डट शे० स्प० । दसवतन केसव सलफ इत्येतेषु २-४३ शस अन्यत्सर्वं स्पष्टम् । विभक्तयः पञ्चमपरिच्छेदस्थ सूत्रैर्यथालक्षणम साधनीयाः । शे० स्प०) अयुजोरिति किम | संगामो ३- ३ रलोपः ३ -२० गद्वि०५ - १ ओ = संग्रामः ) वग्धो, इत्यादि । (३-२ यलोपः ३-३ रलोपः ३-५० घद्वि० ३-५१ घ्ग् ४- १ इति ह्रस्वः ५ - १ ओ) अनादाविति किम् । गमनं (१०) इत्यादि । गगनम्, मेघः, राजा, निर्झरः, वडिशम, दशवदनः माधवः, गोविन्दः, केशवः, सरभसम्, शलभः, संग्रामः, व्याघ्रः, गमनम् ॥ ३ ॥ इवस्य षिवः ॥ ४ ॥ इवशब्दस्य स्थाने पित्र इत्ययमादेशो भवति । कमलं पि (१) इति वेदितव्यमिति शेषः । (२) केचित् 'अनादा वयुजः' इति विभज्य अनादौ वर्तमानाः वर्णाः सर्व असयुक्ताः प्रयोक्तव्याः । कसणो । पणयं ॥ कृष्णः । पण्यम् ॥ ततः 'तथयो दधो' || ( उक्तोऽर्थः ) इति योगविभागतध्याचख्युः । का० पा० ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy