________________
१२४
प्राकृतप्रकाशे
पैशाची लक्षणं प्रवर्त्तयितव्यम् (१) ॥ २ ॥
वर्गाणां तृतीयचतुर्थयोरयुजोरनाद्योराद्यौ (२) ॥ ३ ॥
वर्गाणां तृतीयचतुर्थयोर्वर्णयोरयुक्त योरनादौ वर्तमानयोः स्थाने आद्य प्रथमद्वितीयौ भवतः । गकनं ५-३० सोविं० २-२ सूत्रवाघः एवं अग्रेऽपि यथास्थानेषु पूर्वसूत्राणां बाधोज्ञेयः । ) मेखा । राचा । णिच्छरो | टिसं । दसवतनो | माथको । गोर्वितो केमवो | सरफसं । सलफो । ( णिज्झरो ३ - ५१ सू० स्प० अत्र जू= च्, झू छ । वडिस २-२३ सू० स्प० अत्र डट शे० स्प० । दसवतन केसव सलफ इत्येतेषु २-४३ शस अन्यत्सर्वं स्पष्टम् । विभक्तयः पञ्चमपरिच्छेदस्थ सूत्रैर्यथालक्षणम साधनीयाः । शे० स्प०) अयुजोरिति किम | संगामो ३- ३ रलोपः ३ -२० गद्वि०५ - १ ओ = संग्रामः ) वग्धो, इत्यादि । (३-२ यलोपः ३-३ रलोपः ३-५० घद्वि० ३-५१ घ्ग् ४- १ इति ह्रस्वः ५ - १ ओ) अनादाविति किम् । गमनं (१०) इत्यादि । गगनम्, मेघः, राजा, निर्झरः, वडिशम, दशवदनः माधवः, गोविन्दः, केशवः, सरभसम्, शलभः, संग्रामः, व्याघ्रः, गमनम् ॥ ३ ॥
इवस्य षिवः ॥ ४ ॥
इवशब्दस्य स्थाने पित्र इत्ययमादेशो भवति । कमलं पि
(१) इति वेदितव्यमिति शेषः ।
(२) केचित् 'अनादा वयुजः' इति विभज्य अनादौ वर्तमानाः वर्णाः सर्व असयुक्ताः प्रयोक्तव्याः । कसणो । पणयं ॥ कृष्णः । पण्यम् ॥ ततः
'तथयो दधो' || ( उक्तोऽर्थः ) इति योगविभागतध्याचख्युः ।
का० पा० ॥
Aho! Shrutgyanam