SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ दशमः परिच्छेदः । मिवमिवविआ इवार्थे ॥ १६ ॥ म्मित्र, मन, विअ, इसेते शब्दा इवार्थे निपातसज्ञका भवन्ति । गअणं मित्र - अणं मित्र - अनं त्रिअ कसणं (२-२ गलो |ः २-४२ नू= ५ - ३० वि० ) अन्त्ये ३ - ६१ वर्णे नित्यं वित्रकर्षः । पूर्वस्य तत्स्वरता च ) । गगनमित्र कृष्णम || १६ || अज आमन्त्रणे ।। १७ ।। अज्ज इत्ययं शब्द आमन्त्रणे निपात्यते । अज्ज महाणुभाव किं करेसि (अज्ज स्प० । २-४२ नू = २-२७ भ=हू माय इति २ - २ वलोपो न ) (७-२ मि, शेषं ९-१५- सू० स्पष्टम) । अहो महानुभाव किं करोषि ॥ १७ ॥ १२३ शेषः संस्कृतात् ॥ १८ ॥ उक्तादन्यः शेषः । प्रत्ययममामतद्धितलिङ्गवर्णादिविधिः शेषः संस्कृतादवगन्तव्यः । इह ग्रन्थविस्तरभयान्न दर्शितः ॥ १८ ॥ इति प्राकृतप्रकाशे निपातसंज्ञाविधिर्नाम नवमः परिच्छेदः ॥ १०:-- अथ दशमः परिच्छेदः । पैशाची ॥ १ ॥ पिशाचानां भाषा पैशाची, सा च लक्ष्यलक्षणाभ्यां स्फुटीक्रियते (१) ॥ १ ॥ प्रकृतिः शौरसेनी ॥ २ ॥ अस्याः पैशाच्याः प्रकृतिः शौरसेनी । स्थितायां शौरसेन्यां Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy