________________
दशमः परिच्छेदः ।
मिवमिवविआ इवार्थे ॥ १६ ॥
म्मित्र, मन, विअ, इसेते शब्दा इवार्थे निपातसज्ञका भवन्ति । गअणं मित्र - अणं मित्र - अनं त्रिअ कसणं (२-२ गलो |ः २-४२ नू= ५ - ३० वि० ) अन्त्ये ३ - ६१ वर्णे नित्यं वित्रकर्षः । पूर्वस्य तत्स्वरता च ) । गगनमित्र कृष्णम || १६ || अज आमन्त्रणे ।। १७ ।।
अज्ज इत्ययं शब्द आमन्त्रणे निपात्यते । अज्ज महाणुभाव किं करेसि (अज्ज स्प० । २-४२ नू = २-२७ भ=हू माय इति २ - २ वलोपो न ) (७-२ मि, शेषं ९-१५- सू० स्पष्टम) । अहो महानुभाव किं करोषि ॥ १७ ॥
१२३
शेषः संस्कृतात् ॥ १८ ॥
उक्तादन्यः शेषः । प्रत्ययममामतद्धितलिङ्गवर्णादिविधिः शेषः संस्कृतादवगन्तव्यः । इह ग्रन्थविस्तरभयान्न दर्शितः ॥ १८ ॥
इति प्राकृतप्रकाशे निपातसंज्ञाविधिर्नाम
नवमः परिच्छेदः ॥
१०:--
अथ दशमः परिच्छेदः ।
पैशाची ॥ १ ॥
पिशाचानां भाषा पैशाची, सा च लक्ष्यलक्षणाभ्यां स्फुटीक्रियते (१) ॥ १ ॥
प्रकृतिः शौरसेनी ॥ २ ॥
अस्याः पैशाच्याः प्रकृतिः शौरसेनी । स्थितायां शौरसेन्यां
Aho ! Shrutgyanam