________________
अष्टमः परिच्छेदः।
दुःखे णिव्वरः॥३॥ णिव्वरइ । दुःखं कथयतीत्यर्थः । जुगुप्से झुण-दुगुच्छ-दुगुञ्छाः ॥ ४ ॥
झुणइ । दुगुच्छइ । दुगुञ्छइ । पक्षे जुगुच्छइ । गलोपे दुउच्छइदुउञ्छइ । जुउच्छइ ।
बुभुक्षि-वीज्यो ी रव-वोज्जौ ॥ ५॥
बुभुक्षे राचारक्विवन्तस्य च वीजेः ॥ णीरवइ । बुभुक्खा । घोज्जइ । वीजइ ॥
उदो ध्मो धुमा ॥८॥ उधुमाइ। श्रदो धो दहः ॥९॥ सहहइ । सद्दहमाणो जीवो। पिवेः पिज्ज-डल्ल-पट्ट-घोहाः ॥ १० ॥ पिज्जइ । डल्लइ । पट्टइ । घोट्ट । पक्षे पिअइ । उद्वाते रोरुम्मा वसुआ ॥ ११ ॥ आरुम्माइ । वसुआइ । उव्वाइ। निद्राते रोहीरोङन ॥ १२॥ ओहीरइ । उइ । निदाइ । आधे राइग्घः ॥ १३॥ आइग्वइ । अग्घाइ । आजिघ्रतीत्यर्थः । स्नाते रभुत्तः ॥ १४॥ अभुत्तइ । पहाइ। समः स्त्यः खाः॥ १५ ॥ संखाइ। स्थष्ठा-थक-चिट्ठ निरप्पाः ॥ १६ ॥ ठाइ । ठाअइ । ठाणं । पहिओ । उहिओ। पठ्ठाविओ । उहाविओ।
थक्कइ । चिट्टइ । चिट्ठिऊण । निरप्पा । वहुलाधिकारात्वचिन्न । भवति । थिअं । थाणं । पत्थिओ । उत्थिओ । थाऊ ।
उदष्ठ-कुक्कुरौ ॥ १७ ॥ उठछ । उकुक्कुरइ ।
Aho! Shrutgyanam