________________
ससमापरिच्छेदः ॥
कृदाश्रुवचिगमिदृशिविदिरूपाणां काहं दाहं सोच्छं .. वोच्छं गच्छं रोच्छं दच्छं वेच्छं ॥ १६ ॥
भविष्यति कालउत्तमैकवचने कृमादीनां स्थाने यथासंख्यं काहं प्रभृतय आदेशा भवन्ति । काहं, करिष्यामि । दाहं, दास्यामि, सोच्छं, श्रोष्यामि । वोच्छं, वक्ष्यामि । गच्छं, गमिष्यामि । रोच्छं, रोदिष्यामि । दच्छं, द्रक्ष्यामि । वेच्छं, वेत्स्यामि । इसादि(') ॥ १६ ॥ इब्रादीनां त्रिष्वप्यनुस्वारवर्ज हिलोपश्च वा ॥ १७ ॥
श्रुइत्येवमादीनां प्रथममध्यमोत्तमेषु त्रिष्यपि पुरुषेषु प. रतो भविष्यति काले सोच्छं इत्यादय आदेशा भवन्ति । अनुस्वारं विहाय हिलोपश्च वा । सोच्छिइ, सोच्छिहिड । श्रोष्यति । सोच्छिति सोच्छिहिति श्रोष्यन्ति (सोच्छादेशे ७-३३ अ=इ ७-१ ति, त=इ पक्षे ७-१२ हि ७-४ झि=न्ति ४-१७ वि० शे० पू०) । सोच्छिसि सोच्छिहिसि । श्रोष्यसि (७-२ सिप्, थाम्=सि शे० पू०) सोच्छित्था सोच्छिहित्था । श्रोष्यथ । (७-४ थ=इत्था) पूर्ववत्-हि) सोच्छिमि सोच्छिाहामि श्रोष्यामि (७-३ मिप मि शे० पू०) सोच्छिमो सोच्छिहिमो सोच्छिमु सोच्छिहिमु सोच्छिम सोच्छिहिम सोच्छस्सा मो सोच्छिस्मामु सोच्छिस्साम(२)। श्रोष्यामः । (७-४ मम्मा मु, म एव ७-१२ हि प्रयोग । ७-१३ स्साप्रयोगे मोमुमानां प्रयोगश्चऽन्ते कार्यः) एवं वोच्छादिपि॥१७॥
(१) रूपग्रहणाादन्यत्रापि। यथा मोछं,पेछ । मोक्ष्यामि,प्रेक्ष्यामि |का.पा. (२) सोछिहामो,मु म सोछिस्सा सोछिहित्था, बोछिहिस्सा । का.पा.
Aho! Shrutgyanam