________________
प्राकृतप्रकाशे शे० पूर्ववत्) होहिति । हसिहिति । (७-४ झि=न्ति ४-२७ वि० शे० पूर्व०) भविष्यति । हसिष्यति । भविष्यन्ति । हसिष्य. न्ति ॥ १२॥
उत्तमे स्सा हा च ॥ १३ ॥ भविष्यत्युत्तमे स्सा हा इसेतो प्रयोक्तव्यौ चकाराद् हिश्च । होस्मामि होहामि होहिमि होस्सामो होहामो होहिमो(१) (७-३ मिप्=मि, मस्= मो । शे० स्सा, हा, हि आदेशाः ७-३० इ, आ। शे० मुगमम्) इत्यादि । भविष्यामि भविष्यामः ।। १३ ॥
मिना स्सं वा ॥ १४ ॥ भाविष्यत्युत्तमे मिना सह धातोः परः स्संशब्दः प्रयोक्तव्यो वा । होस्सं । पक्षे होस्सामि होहामि होहिमि(२) (८-१ भू-हो धातोः मिनासह सं, पक्षेधातोः उत्तमेपरे ७-१३ सू० स्प० ॥१४॥
मोमुमैहिस्सा हित्था ॥ १५ ॥ भविष्यतिकाल उत्तमे बहुवचनादेशस्य मो मु म इत्येतैः सह हिस्सा हित्था इत्येतावादेशौ वा भवतः । होहिस्सा हो. हित्था हसिहिस्सा हसिहित्था । एवं मुमयोरपि इसादि (७-४ सूत्रविहित मोमुमैः सह । शे० स्प०) भविष्यामः हसिष्यामः । पक्ष होहिमो होस्मामो(३) होहामो हसिहिमो हसिस्तामो हसिहामो । (पक्षे ७-१३ सूत्रविहितरूपाणि द्रष्टव्यानि सेहतधातोरपि तथैव हि-स्सा, हा इसते प्रयोक्तव्याः एवं ७-४ सूत्र शिष्टयोर्मुमयोरपि प्रयोगः-यथा होहिमु-होहिम इत्यादयः) ।। १५ ।।
(१) म, मु, होस्सामु । का० पा० (२) हसिस्सं इत्यादयः । का० पा० (३) होहिस्सामो । का० पा०
Aho! Shrutgyanam