________________
प्राकृतप्रकाशे
इत्येतआदेशा भवन्ति । प्रथमपुरुषस्य, रमंति पढति । हति । (२ - २४ ठूढ झिन्ति कृते ४-१७ वि० अ० स्प०) मध्यमस्य, रमह पढह हमह पढित्था ( १ ) | ( मध्य० थ=ह, इत्थ इति द्वावादेशौ शे०प०) उत्तमस्य पढामो पढमु पढम (उत्तमस्य, मो, मु, म इत्येत आदेशाः ७-३० आत्वविकल्पः शे० स्प० ) ॥ ४ ॥ अत ए से ॥ ५ ॥
८४
नित्यार्थं वचनं यतो विशेषणम् ततिषोः सिप्यासोर ए से इत्यादेशात एव परौ (२) भवतो नान्यस्मात् । ततिपोः, रमए । पढए । सिधासोः रमसे पढसे । (रम् - = ए = रपए । २–२४ ठ–ढ-पढ-ति=एपढए । रम् - थाम् = से = रमसे | पढ - सिपू = से = पढसे) अत इति किम् । होइ (८-१ भू-हो ७ - १ ति= ३) भवति ॥ ५ ॥
अस्ते(३)र्लोपः ॥ ६ ॥
अस्तेर्धातोः थास्तिपोरादेशयोः परतो ( ४ ) लोपो भवति । सुत्तोसि (७ - २ सिप्= सिशे० ३ - १ सू० स्प०) पुरिसो सि । ( १ - २३ सू० स्प०) सुप्तो ऽसि । पुरुषो ऽसि ।। ६ ।।
मिमोमुमानामधो हश्च ॥ ७ ॥
मिमोमुमानामस्तेः परेषामधो हकारः प्रयोक्तव्यः | अस्तेश्च लोपः । गओ म्हि गअ म्हो, गभ म्हु गअ म्ह । (२-२ तलोपः ५- १ ओ) (७-२ मि७ि-३ मम्मा, मुम, ५-२ जसो - लोपः ) गतो ऽस्मि गताः स्मः ॥ ७ ॥
(१) पढीत्था, पदित्थ । का० पा० (२) नित्यं भवतः । का० पा० (३) असेर्लोपः । का० पा०
(४) परयोः । असेर्धातोः परतः थास्सिपोर्लोपः । का० पा०
1
Aho! Shrutgyanam