________________
सप्तमः परिच्छेदः ॥
८३
अथ सप्तमः परिच्छेदः ।
ततिपोरिदेतो ॥ १ ॥
त तिपू इत्येतयोरेकस्य स्थाने इतू एत् इत्येतावादेशौ भचतः । पढइ (२-२४ ठूढ शे० स्प०) पढए सहइ सहए । ( यथाक्रमं तपः तस्य ए) पठति । पठतः । सहति । सहते || १ || थास्सिपोः सि से ॥ २
थाम सिपू इत्येतयोरेकैकस्य स्थाने सि से इयेतावादेशौ भवतः । पढसि । पढने । सहसि सहसे । (पूर्ववत् ढ अन्यत्सु
गमम् || २ ||
इमिपोमिः ॥ ३ ॥
इट् मि इत्येतयोः स्थाने मिर्भवति । पढामि । इसामि (१) । - ३० आत्वम्) || ३ |
सहामि
न्तिहेत्थामोमुमा बहुषु ॥ ४ ॥
बहुषु वर्तमानेनि तिङांस्थाने न्ति, ह, इत्था, मा, मु, म
(१) अदन्ताद्धातोम्मौपरे अत आत्वं वा भवति ५ । ५ ॥ प्राकृतव्याकरणम् तथाच तत्रैव अकारान्ताद्धतोममुमेषु परेषु अत इत्व आत्तञ्च भवति, कचिदेत्वमपि । ५-६ || हसिमो, हसामो, हसेमो, हसिम, हसेमु इत्यादि । इति अत्वं, इत्वं आत्वं एत्वं च प्रतिपादित मकारान्तधातोः ।
"
* प्रथम पुरुषस्यन्ति, मध्यमस्य ह, इत्था । उत्तमस्य मो, मु, म, इति विवेकः । तथाच हेम:
बहुष्वाद्यस्यन्ति, न्ते, हरे ८ । ३ । १४२ | मध्यमस्येत्था, हचौ । ८ । ३ । १४३ | तृतीयस्य मो, मु, माः । ८ । ३ । १४४ । इति ।
Aho ! Shrutgyanam