________________
शुभाशुभप्रकरणम् । तयोर्नद्योरंतरेऽतिनिषिद्धः । उक्तं च । लुप्ताब्ददोषोऽत्रिमतेन मध्ये सोमोद्भवार्या निक गाया इति । नारदेन समसप्तकदोषो विवाहे वर्जितः । समदृष्टिगुरोः शुक्रे तन्मासे तु युनतः । विवाहादि न कुर्वीत नर्मदातीर उत्तरे ॥ ५३ ॥ अथ वारप्रवृत्तिमुपजात्याहपादोनरेखापरपूर्वयोजनैः पलैर्युतोनास्तिथयो दिनार्धतः॥ ऊनाधिकास्तद्विवरोद्भवैः पलैरूवं तथाधो दिनपप्रवेशनम्॥५४॥ पादोनेति ॥ रेखा भूमध्यरेखा। पुरी राक्षसी देवकन्याथ कांचीत्यायुक्ता । उपलक्षणमेतत् । लंकात आरभ्य सुमेरुमस्तकदत्तसूत्राधोवर्तिदेशास्ते मध्यरेखाशब्देनोच्यते । यस्मिन् देशे वारप्रवृत्तिश्चिकीर्षिता स देशो रेखातः प्राक् पश्चिमे वा यावंति योजनानि भवंति तानि स्वचतुर्थीशोनानि कृत्वा तावद्भिः पलैस्तिथ्यः पंचदशघटिका युक्तोनाः कार्याः । यदा मध्यरेखातः प्रत्यग्योजनानि तदा युक्ताः । यदा तु प्राग्योजनानि तदोनाः कार्याः । अथ यद्दिने वारप्रवृत्तिरिष्टा तदिवसे यदिनाधम् । चरपलयुतहीननाडिकाः पंचचंद्रा इत्यादिप्रकारसिद्धम् । तस्मादिनार्धात्संस्कारविशिष्टाः पंचदश ऊनाधिकाश्चेद्भवंति तदा तद्विवरोद्भवैः पलैर्दिनार्धस्य संस्कारविशिष्टपंचदशानां च यद्विवरमंतरं तत्संबंधेनोत्थैरुत्पन्नैः पलैरूज़ तथाधो दिनपस्य वारस्य प्रवेशः । यदा संस्कारविशिष्टाः पंचदशदिनार्धतश्चेदूनाः स्युस्तदा सूर्योदयादूर्ध्व वारप्रवृत्तिः । यदा संस्कारविशिष्टाः पंचदशदिनार्धतोऽभ्यधिकास्तदा सूर्योदयात्प्राग्वारप्रत्तिरित्यर्थः । यथा वाराणसीरेखाभिधानात् कुरुक्षेत्रात् प्राक् त्रिषष्टियोजनानि ६३ पादेन चतुर्थीशेनोनानि ४७, १५ प्राग्योजनत्वादेतैः पलैरूनाः पंचदशघटिका जाताः १४, १३ दिनाध १६, ३० अस्मान्न्यूना इति विवरम् २, १७ तेनाभिटिकाभिः सूर्योदयादूर्ध्व वारप्रवृत्तिः । यदा दिनाधै १३, १५ अस्मादधिका इति विवरम् ०, ५८ एताभिर्घटीभिः सूर्योदयात्प्राग्वारप्रवृत्तिरित्यर्थः ॥ ५४॥ अथ वारप्रवृत्तिप्रयोजनपुरःसरं कालहोरामनुष्टुभाह
वारादेटिका विघ्नाः स्वाक्षहृच्छेषवर्जिताः ॥
सैकास्तष्टा नगैः कालहोरेशा दिनपात्क्रमात् ॥ ५५ ॥ वारादेरिति ॥ वारप्रवृत्तिप्रकारेण यस्मिन्क्षणे वारप्रवृत्तिर्जाता तत इष्टघट्यो द्विगुणाः कार्याः। ता द्विस्थाने स्थाप्याः । तत्र पंचभिर्भक्ते यल्लब्धं तत्त्याज्यम् । यच्छेषं तहि गुणघटीमध्ये वर्जितं कार्यम् । एवंविधा घट्यः सैका एकयुक्ताः कार्याः । सप्तभिस्तष्टा अवशिष्टाः कालहोरेशाः स्युः । ते दिनपात् वाराक्रमात् गणनीयाः । यथा रविवारे इष्टघटिकाः ६ द्विगुणाः १२ पृथगक्षा ५ प्तशेष २ वर्जिताः १० सैका ११ नगै ७ स्तष्टाः
Aho ! Shrutgyanam