________________
२२२
मुहूर्तचिंतामणौ गुर्वादिदोषाणां विचारणा विचारो नास्ति अस्तादयः कालदोषाः संतु मा वा संतु तथापि गृहप्रवेशः कार्यः । सोऽपि पंचांगशुद्धिमात्रमंगीकृत्य विहितनक्षत्रेष्वेव कार्यः । ज्योतिःप्रकाशे । नित्ययाने गृहे जीणे प्राशने परिधानके । वधूप्रवेशे मांगल्ये न मौढ्यं गुरुशुक्रयोरिति । वसिष्ठः । नवप्रवेशे ह्यथ कालशुद्धिर्न द्वंद्वसौपूर्विकयोः कदाचित् । प्रवेशपंचांगदिने मुलग्ने वास्त्वर्चनं पूर्ववदेव कुर्यात् । पूर्ववदेव नूतनप्रवेशे यथा वास्तुपूजा तथा द्वंद्वसौपूविकयोरपि कार्येत्यर्थः । नारदेन तु यात्रानिवृत्तिप्रवेशे कालशुद्धिरपेक्षितैवेति तद्वाक्यं प्राग. भिहितं तदेतयोर्वाक्ययोरावश्यकानावश्यत्वेन व्यवस्था । अत्र त्रिविधेऽपि प्रवेशे प्रवेशनक्षत्रं क्रूराक्रांतं क्रूरविद्धं वा सर्वथा वर्ण्यम् । वसिष्ठः । क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेश इति ॥ २॥
अथ गृहप्रवेशदिनात् प्राकर्तव्यवास्तुपूजां विवक्षुस्तन्नक्षत्राणि उपजातिकापूर्वार्धेनाहमृदुधुवक्षिप्रचरेषु मूलभे वास्त्वचनं भूतबलिं च कारयेत् ॥
मृदुष्टुवेति ॥ एषु सप्तदशसु नक्षत्रेषु वास्तुपुरुषस्यार्चनं भूतबलिं च कारयेत् . गृहपतिर्वास्तुपूजां च कुर्यात् । पुरोहितो गृहपतिं वास्तुपूजादि कारयेत् । हूक्रोरन्यतरस्यामित्यणौ कर्तुः कर्मत्वम् । वास्तुपूजाप्रकारमाह । वसिष्ठः । निर्माणे मंदिराणां च प्रवेशे त्रिविधेऽपि च । वास्तुपूजा प्रकर्तव्या यस्मात्तां कथयाम्यतः ॥ गृहमध्ये हस्तमात्रं समंतात्तं. डुलोपरि । एकाशीतिपदं कार्य तिलैस्तुल्यं सुशोभनम् । एकद्वित्रिपदाः पंच चत्वारिंशत्सुरार्चिताः । द्वात्रिंशद्वाह्यतो वक्ष्यमाणाश्चांतस्त्रयोदश ॥ तेषां स्थानानि नामानि वक्ष्यामीश्वरकोणतः । तत्राग्निः शंभुकोणस्थस्त्वसौ चैकपदेश्वरः ॥ तस्माहितीयः पर्जन्यश्चासावेकपदेश्वरः । जयंतेंद्रार्कसत्याख्या भृशश्च द्विपदेश्वराः ॥ आकाशवायुपरतः क्रमादेकपदेश्वरौ । एवं प्राच्यां नव ज्ञात्वा त्वेवमेवान्यदिक्षु च ॥ आद्यश्चांत्यावेकपदौ द्विपदाः पंचमध्यगाः । शिख्याद्यष्टावाकाशांता अमराः पूर्वभागगाः ॥ आद्यश्चात्यावेकपदी द्विपदाः पंच मध्यगाः । पूषाद्यष्टौ यमांताः स्युरमरा याम्यभागगाः । आद्यश्चात्यावेकपदौ द्विपदाः पंच मध्यगाः । अष्टौ पितृगणाधीशात् पापांताः पश्चिमे सुराः ॥ आद्यंतौ द्वावेकपदौ द्विपदाः पंच मध्यगाः । रोगादिदित्यंतसुराः सप्त सौम्यदिशि क्रमात् ॥ तत्राधस्थचतुःकोणे त्वीशानादिष च क्रमात् । आपः सावित्रविजयरुद्राश्चैकपदेश्वराः ॥ मध्ये नवपदो ब्रह्मा तस्यैशानादिकोणगाः । आपवत्सोऽथ सविता विबुधाधिपसंज्ञकः ॥ राजयक्ष्मा च चत्वारः सुराश्चैकपदेश्वराः । ब्रह्मणः पूर्वतो दिक्षु त्रिपदाश्चामरा अमी ॥ अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरः क्रमात् । स्वस्वस्थलेषु देवेषु स्थापितेवीदृशं भवेत् । कोणेषु पंचपंचैव चतुर्थैकपदाः सुराः । प्रागादिदिक्षुद्विपदाः पंच पंच यथाक्रमम् ॥ ब्रह्मणः पूर्वतो दिक्षु द्विपदाः स्युः समीपगाः । हिरण्यरेताः पर्जन्यो जयंतः पाकशासनः ॥ सूर्यः सत्यो भूशाकाशौ वायुः
Aho ! Shrutgyanam