________________
मुहूर्तचिंतामण्यनुक्रमणिका । . पृष्टांकाः प्रकरणानि
पृष्ठांका प्रकरणानि १५४ सूर्यस्य तात्कालिकीकरणम् १६५ प्रश्नलग्ने विशेषः १५५ इष्टकालिकलग्नानयनम्
१६५ योगांतरम्' १५५ रविलग्नाभ्यां इष्टघटिकानयनम् १६५ यात्राकालः १५५ घटिकानयनविशेषः
१६६ तिथ्यादिशुद्धिः ११६ विवाहादौ आवश्यकवानि १६७ वारशूलनक्षत्रशूली
१६७ वारशूलनक्षत्रशूलापवादः कालशूलश्च वधूप्रवेशप्रकरणम् ७ १६७ मध्यमानां मिषिद्धानां च कियतां भाना १५७ वधूप्रवेशमुहूर्तः
वय॑घटिकाः १५८ वधूप्रवेशे नक्षत्रशुद्धिः
१६८ मतांतरेण वय॑घटिकाः
१६८ भानां जीवपक्षादिकाः संज्ञाः द्विरागमनप्रकरणम् ८
१६८ जीवपक्षादीनां फलम् १५८ द्विरागमनमुहूर्तः
१६९ सफलोऽकुलकुलाकुलकुलगणः १५९ संमुखशुक्रदोषः
१७० पथि राहुचक्रम् १५९ प्रतिशुक्रापवादः
१७० पथि राहुचक्रफलम्
१७० तिथिचक्रं सफलम् अग्याधानप्रकरणम् ९
१७३ सर्वांकज्ञानम् १६० अग्याधानादिमुहूर्तः
१७३ अडलभ्रमणदोषौ १६० अग्न्याधाने लग्नशुद्धिः
१७३ हिंवराख्ययोगः १६१ यागकर्तृत्वयोगाः
१७३ घबाडं टेलकं गौरवं च ।
१७३ घातचंद्रस्तत्परिहारश्च राजाभिषेकप्रकरणम् १०
१७४ घाततिथयः घातवाराश्च १६१ कालशुद्धिः
१७५ घातनक्षत्राणि घातलग्नानि च १६२ राजाभिषेकनक्षत्राणि लग्नशुद्धिश्च ।
१७५ योगिनीदोषः १६२ राजाभिषेके विशेषः
१७५ कालपाशाख्ययोगौ
१७६ पारिघदंडदोषः यात्राप्रकरणम् ११
। १७६ विदिक्षु गमने नक्षत्राणि पारिघदंडा१६३ यात्राधिकारिणः
पवादश्च १६३ प्रश्नादेव फलम्
१७६ अन्यदपि १६४ अन्यौ प्रश्नौ
१७७ अयनशुद्धिः । १६४ अशुभफलदप्रश्नः
१७७ संमुखशुक्रदोषः तत्परिहारदानं शांतिश्च
Aho ! Shrutgyanam