________________
विवाहप्रकरणम् ।
१५३ भैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः ॥ मंडपोद्वासनं कार्य संमे तु दिवसे बुधैः । षष्ठं तु विषमं नेष्टं मुक्त्वा पंचमसप्तमाविति ॥ ९७ ॥ कैश्चित्तैलादिलापने संख्यानियम उक्तस्तमाह
मेषादिराशिजवधूवरयोर्बटोश्च तैलादिलापनविधौ कथितात्र संख्या ॥ शैला दिशः शरदिगक्षनगाद्रिबाणा बाणाक्षबाणगिरयो ७,१०,५,१०,५,७,७,५,५,५,५,७ विबु
धैस्तु कैश्चित् ॥ ९८॥ मेषादिराशिजेति ॥ स्पष्टम् देशविशेषे औडीछादौ प्रसिद्धम् ॥ ९८ ॥
अथ प्राप्तशिष्टसंमतं मंडपादौ स्तंभवेशनमिंद्रवज्रयाहसूर्येऽगनासिंहघटेषु शैवे स्तंभोऽलिकोदंडमृगेषु वायौ ॥ मीनाजकुंभे निक्रतो विवाहे स्थाप्योऽग्निकोणे वृषयुग्मकर्के ॥९९ ॥
सूर्येति ॥ कन्यातुलासिंहगतेऽर्के शैवे ईशानकोणे विवाहादौ स्तंभः स्थाप्यः वृश्चिकधनुर्मकरस्थिते वायुकोणे मीनमेषकुंभस्थिते निर्ऋतिकोणे दृषमिथुनकर्कस्थिते अग्निकोणे स्तंभः स्थाप्य इत्यर्थः ॥ ९९ ॥ अथ गोधूलीप्रशंसां मंदाक्रांतयाहनास्यामृक्षं न तिथिकरण नैव लग्नस्य चिंता नो वा वारो न च लवविधिों मुहूर्तस्य चर्चा ॥ नो वा योगो न मृतिभवनं नैव जामित्रदोषो । गोधूलिः सा मुनिभिरुदिता सर्वकार्येषु शस्ता ॥ १० ॥ नास्यामिति ॥ स्पष्टार्थम् । गोधूल्याधिकारिण आह नारदः । प्राच्यानां च कलिंगानां मुख्यं गोधूलिकं स्मृतम् । गांधवादिविवाहेषु वैश्योद्वाहे च योजयेत् ॥ भूपालवल्लभे । विप्रेषु घटिकालाभे दातव्यं गोरजं बुधैः । संकीर्णे गोरजः शस्तं परेषु द्वितयं शुभम् । घटिकालग्नाभावे कार्य विप्रैस्तु गोरजो लग्नमिति । महादोषान् परित्यज्य प्रोक्तान् धिष्ण्यादिकेषु च । कारयेद्गोरजो यावत्तावल्लग्नं शुभावहमिति । दैवज्ञमनोहरे । कुलिकं क्रांतिसाम्यं च मूर्ती षष्ठाष्टगः शशी । पंच गोधूलिके त्याज्या अन्ये दोषाः शुभावहा इति । तत्र गोधूलिकाकालः केशवार्केणोक्तः । अत्रोभयत्र घटिकादलमिष्टमाहुाह्यं तदंबरमणेरपि वार्धबिंबादिति । केचित्तु । यावद्दिनांते दिशि पश्चिमायां पश्येत्तृतीयं रविबिंबभागम् । त. स्मात्परं नाडिकयुग्ममेके गोधूलिकालं मुनयो वदंति ॥ १०० ॥ १ समे च दिक्स कुर्याद्देवकोत्थापनं बुध इत्यपि पाठः ।
Aho ! Shrutgyanam