________________
३८
मानसोल्लासः ।
अन्तरं ब्रह्मसूत्रस्य पक्षसूत्रद्वयस्य च । साचिस्थाने' समाख्यातें ऊर्ध्वसूत्रस्थितिक्रमः || ४१८ ॥ इदानीं लक्ष्यतेऽस्माभिः साचिरूपविनिर्णयः । ललाटाल्लोचनप्रान्तात्कपोलस्कन्धदेशतः ।। ४१९ ॥
एकाङ्गुलात्स्तनस्यान्तर्नाभे:सार्धाङ्गुलाद्बहिः । वङ्गणान्मणिदेशाच्च बहिर्व्यक्तं विनिर्गतम् ॥ ४२० ॥
परपादाङ्गुष्टमूले पार्श्वसूत्रं विधीयते । सीमन्ताच्च भ्रुवोर्मध्यान्नासारन्ध्रस्य मध्यतः || ४२१ ||
अङ्गुलाद्बोधतः पञ्चान्नाभिरन्ध्रस्य मध्यतः । मेहनस्य बहिर्भागाज्जानुमण्डलपूर्वर्तः ॥ ४२२ ॥
नलकस्य तथा प्रान्ताद् ब्रह्मसूत्रं न्यसेत् क्रमात् । मस्तकस्य तथा पृष्ठात्कर्णोपान्तात्तथैव च ॥ ४२३ ॥
कन्धरास्कन्धसन्धेश्च स्तनचूचुकमण्डलात् । अङ्गुलात्पूर्वतश्चैव मध्यभागेन सङ्गतम् ॥ ४२४ ॥ कलामात्रं परित्यज्य काचीदेशस्य मध्यतः । मणिबन्धगतं तद्वत्पूर्वपादस्य पाणिः || ४२५ ।। अन्यपार्श्वगतं सूत्रं क्रमेणैव निरूपितम् । ब्रह्मसूत्राद्बहिर्लेखा केशान्ते परभागका || ४२६ || लिख्यते तु कलामात्र मस्तकं सार्धमङ्गुलम् | भाग एकः प्रदृश्यः स्यादुत्सेधः पूर्वभागिकः ।। ४२७ ॥
उत्सेधाच्च कलामानाद्बहिर्लेखा शिरःस्थिती | उत्सेधैप्रान्ततो रेखा भागद्वयकृतान्तरीं ॥ ४२८ ॥
ततः शरासनाकाराः(रा) कर्णावर्ताग्रगामिनी । लिख्यते शिरसो लेखा भागद्वयकृतान्तरा || ४२९ ॥
१ A. न । २ D. नं मू । A चि । ८ A ते । ९ D ि।
[ अध्यायः १
३ A भि । ४ A वृषणादा F. वंक्षणादा । ५ A.
। ६D. वत् । १० D नान् । ११ Aकः । १२ D ताः । १३ A धः प्रा । १४ A गाः ।
Aho! Shrutgyanam