________________
विंशतिः ३ ]
मानसोल्लासः ।
विरच्यन्ते यथाशोभं तत्तद्रूपानुसारतः । अष्टादशाङ्गुलं पूर्व पश्चिमार्द्धं तथैव च ॥ २४९ ॥ भवेतां कर्णयोरूर्ध्व भागौ पूर्वापरौ समौ । सीमन्ताद्गर्तमध्यान्तं भवेदष्टादशाङ्गुलम् || २४२ ॥ वामदक्षिणयोर्वेष्ट्यं भवेत्तालैस्तुनिर्मितम् । एवं भागद्वयोपयुक्तो विस्तारो मस्तकाश्रयः ॥ २४३ ॥ पत्रिंशदङ्गलो ज्ञेयः परिणाहो विचक्षणैः । भ्रूपृष्ठात्केशपर्यन्तं ललाटं व्यकुलं भवेत् ॥ २४४ ॥ भ्रूयुग्ममध्यादारभ्य ततो द्यर्धकलामितम् । भ्रुवोपान्तात्तदेव स्यात्कलाद्वितयसंमितम् ।। २४५ ।। आरोपितधनुः प्रख्या भ्रुवोर्लेखा विरच्यते । मात्रांर्द्धकृतविस्तारी क्रमशः परीहीयते ॥ २४६ ॥
प्रान्ते श्लक्ष्णा च तीक्ष्णा सां दैर्घ्यं च त्र्यङ्गुला भवेत् । त्रियवं रोमदैर्घ्यं च भ्रुवोर्मध्ये विधीयते ॥ २४७ ॥
द्वियवं तु भवेदादौ प्रान्ते स्याद्यवमात्रकम् । वितर्के हसने कोपे विस्मये मध्यकुञ्चिता ॥ २४८ ॥ जुगुप्सिते सूक्ष्मदृष्टौ भ्रूयुगं कुञ्चितं भवेत् । केशान्तरेखाविन्यासो द्वितीयेन्दुकलाकृतिः ।। २४९ ॥ प्रान्तीरु (बु) त्क्षेपनमानौ प्रदेशौ परिकीर्तिता । उत्क्षेपाभ्यां समौ कुर्याद्भुवोः प्रत विचक्षणः || २५० ॥ एवं ललाटमानं तु चतुष्कल मुदाहृतम् । उत्क्षेपप्रान्तदेशे" स्यादृजुरूपा लकावली || २५१ ॥
कलामात्रा च सा ज्ञेया स्थोंपनी ( स्थपति) सूत्रकारिभिः । ततस्तिर्यग् व्रजेद्रेखा मात्राद्वितयसम्मिता ॥ २५२ ॥
२३
१ A त । २ F द्य । ३ A ड्विं । ४ Aरि । ५AF दार्द्ध । ६D तं । ७D र्द्ध । ८ BD रः । D. F. च स्याद्दैर्ध्य । १० F तां चु D न्तावुत्क्ष | ११ A. नी । १२ A वोपान्तौ । १३ B. E तच । १४ D शः | १५ D स्थ । १६ D वधिः । १७ B संयुता ।
Aho! Shrutgyanam