SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । विवस्वान दक्षिणे भागे नैर्ऋते विबुधाधिपः । मित्रस्तु पश्चिमे भागे राजयक्ष्मा च मारुते ॥ ८४ ॥ पृथ्वीधरः सौम्यगः स्यादेशाने चापवत्सकः । अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।। ८५ ॥ पितामहसमीपस्थाश्चत्वारस्त्रिदशा इमे । त्रिपाङ्के(दाः)कोणसंस्थाना बहिः कोणस्य पार्श्वगाः ॥ ८६ ॥ पदिका इति विख्याताः शेषा द्विपदिकाः सुराः । कुण्डं त्रिमेखलं कार्य मण्डलैशानभागतः ।। ८७ ।। हस्तप्रमाणविस्तारं खाते नवकरोन्मितम् । तत्र होमः प्रकतव्यैः समिद्भिः क्षीरजातिभिः ।। ८८ ।। पालाशीभिः समिद्भिर्वा कुशैर्वाभिरेव च । बिल्यै निम् यथासम्भवमाहृतैः ।। ८९ ।। देवतानां पृथक् कुर्याद्धोममष्टोत्तरं शतम् । अष्टाधिक विंशतिं वा प्रतिदैवतमाचरेत् ॥ ९० ॥ ततो मण्डलसंस्थाभ्यो” देवताभ्यो बलि हरेत् । कुँशरं शिखिने दद्यात् पर्जन्यायाज्यसंयुतम् ।। ९१ ।। ओदनं 'सोत्पलं दद्याज्जयन्ताय निवेदयेत् । ध्वजानपूपा पिष्टेन कूर्मरूपं प्रकल्पितम् ॥ ९२ ॥ पैष्टं कुलीशमिन्द्राय पञ्चरत्नानि दापयेत् । धूमवर्णवितानं च कुर्यात् सूर्याय कल्पयेत् ॥ ९३ ॥ संत्याय घृतगोधूमं मत्स्यान् दद्याद्भृशाय च । शष्कुलीरन्तरिक्षाय सक्तून् दद्याच्च वायैवे ( तथाग्नये ) ॥ ९४ ॥ ९ 1 १ प २ mss ता । ३ mss गौ । ४ F शि । ५ B दगाः । F का । ६ रा । ७ F । ८ Fà SF मं. । १० F व्यं । ११A नीम्बजैर्बाध । १२ mss कां । १३ mss तिर्वा । १४ प्यो पूजां कृत्वा । १५ A कृतान्तं, D कृशराम् । १६ A. B त्यज । १७ A सौ, सा । १८ DF वार । १९ A म्रवर्णविमा । २० A सक्तून् । २१ B D सम्पाद्य । २२ F द्भ, A दृ । २३ A स । २-३ Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy