________________
मानसोल्लासः ।
[अध्यायः१
सोमेश्वरनृपभोक्तवास्तुपद्धतिमार्गतः। अन्तर्गृहस्य कोणे स्यादेशाने शालिपिष्टकैः ॥ ७३ ॥ एकाशीतिपदं यत्नान्मण्डलं समकोष्ठकम् । ..... पूर्वपश्चिमगा रेखा दक्षिणोत्तरगा दश ॥ ७४ ॥ एकाशीतिपदं त्वेवं कर्तव्यं वास्तुमण्डलम् । तत्र पूज्यान सुरान् वक्ष्ये पदसल्याव्यवस्थितान् ।। ७५।। एकपा द्विधं च त्रिपचं नव॑पद्यकम् । ईशानकोणादारभ्य प्रादक्षिण्यंक्रमेण च ॥ ७६ ॥ पूजनीयाः प्रयत्नेन बाह्याः कोष्टगताः शुभाः । शिखी ततश्च पर्जन्यो जयन्त कुलिशायुधैः ॥ ७७ ॥ सूर्यसत्यभृशाकाशा वायुः पूषा तथैव च । विवस्वानथ पूज्यः स्याद्हक्षतयमौ तथा ॥ ७८ ॥ गन्धर्वभृङ्गराजौ च मृगः पितगणस्तथा। दौवारिकश्च सुग्रीवः पुष्पदन्तजलाधिपौ ॥ ७९ ॥ असुरश्चाथ शोप॑श्च पापो रोगाऽहिमुख्यकौ । भल्लाँटसोमनागाः स्युरदितिदितिरेव च ॥ ८० ।। द्वात्रिंशत्तु बहिः प्रोक्ताश्चत्वारोऽन्तर्व्यवस्थिताः । आप ईशानकोणे स्यात्सावित्रो" वन्हिकोणगः ॥ ८१ ॥ जयो नैऋतकोणस्थो रुद्रो वायव्यकोणगैः । ब्रह्मा नवपदो मध्ये तस्यैवास्ते समीपैगः ।। ८२ ॥ पैदमेकं परित्यज्य पूर्वादिदिगवस्थिताः । अर्यमा पूर्वदिग्भागे सविताग्नेयकोणगः ॥ ८३ ॥
D. omits this time. २ A को । ३ F दशी । ४ 0 ले । ५ A द्यां । ६ A यां । ७ A नवैव । F न चैव । ८ A तुर्य । ९ F णा। १० F त । ११ धा। १२ Mss स्त १३ Fद्भद्रक्षः A म॒श । १४ Mss मास्त १५ A कपि । १६ A शेष । १७ ल्वा । १८A स्तु १९ F क्रो। २. Fग । २१ B. निति । २२ Fग । २३ झेशान । २४ F पा । २५ F ग । २६ F पा. २७ F ता. २८ F ग,
Aho ! Shrutgyanam