________________
' मानसोल्लासः।
[अध्याय १
पूष्णे लाजाः प्रदातव्याः वित्तपे' (वितथे ) चणकौदनम् । गृहक्षताय मध्वन्नं यमाय पललौदनम् ॥ ९५ ॥ .. . गन्धर्वाय सुगन्धाम्बु अङ्गायोरणजिबिकाम् ( का)। मृगाय यावकं देयं पितृभ्यः कृशरस्तथा ।। ९६ ॥ दौवारिके दन्तकाष्ठं पैष्टं कृष्णबलिं तथा । क्षिपेदपूपं सुग्रीवे पुष्पदन्ते तु पायसम् ।। ९७ ॥ कमलं सकुशस्तम्भं(म्बं) वरुणाय समर्पयेत । असुराय सुरा देया पैष्टं सौवर्णमेव च ॥ ९८ ॥ घृतौदनं च शोषाय यवाः स्युः पापसंद्वके । रोगाय मोदकसर्पिः फणिने नागकेसरम् ॥ ९९ ॥ भक्तो"मुख्याय दातव्यों भल्लाटाय ततः क्षिपेत् मुद्गौदनं ततः सोमे पायसं मधुमिश्रितम् ॥ १०॥ .. शालिपिष्टं तु सर्पाय (शैलाय) पोलिकामदिते क्षिपेत् । दित्यै तु पूरिकां दद्यात् मरीचेः सर्कुशौदनम् ॥ १०१॥ सवित्रे गुडपूपांश्च ज॑याय धृतचन्दनम् । विश्वसेनाय (विवस्वते च) दातव्यं पायसं रक्तचन्दनम् ॥ १०२ ॥ देवाधिपतये दद्यात् तालमिश्रृंघृतौदनम् । मिश्रा (त्रा) य सघृतं भक्तं रुद्राय गुडपायसम् ॥ १०३ ॥ तिलाशतं पञ्चगव्यं दद्यादर्यमणे (म्णे)बलिकर्मणि । तिलाक्षतं पञ्चगव्यं भक्ष्यभोज्यं पृथग्विधम् ॥ १०४ ॥ आज्यं च दधिसंयुक्तं ब्रह्मणे विनिवेदयेत् । सर्वेषां काञ्चनं दद्यात् ब्राह्मणे गां पयस्विनीम् ॥ १०५ ॥
१ B विष्णवे F विकृपे । A चित्तपे नचकादनः । २ A हं कृत्वायमध्वान्तम् । ३ F भु। ४ D य । ५B कृणाम् A पैष्टकत्ते, कृष्णं च । ६D च।७ All except Aसु। ८ Mss शे । ९ A शि । १० A कान्स । ११ A Nो, क्ष्या। १२ Dखा। १३ A व्या। १४ F तै। १५A चं सकुशोदकम् । १६ A यन्तो। १७ F सृष्ट । १८ B वक्. D क्से । १९ वद्धृतम् । २० A तिलमिश्रघृतोदकम्, तालमिष्टं घृतोदनम् । २१ F म्णौ । २२D लिम्।
Aho ! Shrutgyanam