SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । चत्वारिंशच्चतुर्भद्रे स्तम्भा एवं निरूपिताः । एवं चतुर्षु भद्रेषु शतं षष्टिस्तथाधिकम् ॥ ३९ ॥ कोणास्तस्य विधातव्यास्त्रयोदशमिता बुधैः । समन्ताद्गणिताः कोणा द्विपञ्चाशद्भवन्ति ते ।। ४० । श्रीवत्समन्तष्टभाग स्याच्चतुःषष्टिः सुमध्यगाः । तस्य स्तम्भाः प्रयोक्तव्या भद्रेष्टादशसख्यया ॥ ४१ ॥ चतुष्वपि च भद्रेषु द्विसप्ततिरुदाहृताः । सप्तकोणाः समन्ताच्च द्विगुणाः मर्नुसङ्ख्यया ॥ ४२ ॥ एवमादीन्यनन्तानि गेहानि धरणीभुजाम् । कियन्त्यपि मनोज्ञानि प्रणीतानि यथाक्रमम् ॥ ४३ ॥ चतुःशालं त्रिशालं च द्विशालञ्चैकशालकम् । वक्ष्यामि भवनं राज्ञां नामलक्षणसंयुतम् ॥ ४४ ॥ * अलिन्दैश्च चतुद्वारैश्चतुश्शालमुदाहृतम् । सर्वतोभद्रनामेदं नृपाणां शस्यते गृहम् ।। ४५ ।। वर्धमानं तथाख्यातं दक्षिणद्वार वर्जितम् । स्वस्तिकं तद्भवेन्नाम्ना पूर्वद्वारविवर्जितम् ।। ४६ ।। उत्तरद्वारहीनं चेद्रुचकं तद्भवेद्गुहम् । सर्वतोभद्रमाद्यं च चतुश्शालमुदाहृतम् ॥ ४७ ॥ शुभप्रदं नरेन्द्राणां विजयारोग्यवर्धनम् । नन्द्यावर्त वर्धमानं स्वस्तिकं रुचकं तथा ॥ ४८ ॥ चत्वारि स्युस्त्रिशालानि गेहानि धरणीभुजाम् । नैर्ऋते मुख्यगेहं स्याच्छाले चोत्तरपूर्वगे ॥ ४९ ॥ - पूर्वायाश्चोत्तरद्वारमुत्तरायाश्च पूर्वतः । कर्तव्ये गर्भस्य द्वारे द्वे तु विचक्षणैः ॥ ५० ॥ 1 १ MSS त्रिकम् २ D म्मिता ग० । ३ Mss. गे ४ Miss भेदो त्रि० । ५ Fर्थे । ६ A सन्तु ७ Mss त्रिलिङ्गै । F स्त्रि० । ८ Mss, विजये जय० ९ एतत्तथा । १० Mss हे ११ FD रं० । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy