SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । दन्तिदन्ताहतं चैव विद्युत्पातनिपीडितम् । स्वयं शुष्कं च भग्नं च वक्रं देवालयोद्भवम् ॥ १८ ॥ चैत्यवृक्षं शिवक्षेत्रेनदीसङ्गमसम्भवम् । तडागकूपमध्यस्थं कण्टकाकुलितं तथा ।। १९ ।। नीपं बिभीतकं निम्बं श्लेष्मान्तकैमहीरुहम् । असारांश्छाखिनः सर्वान् वर्जयेद्गृहकर्माणि ॥ २० ॥ एकजात्या द्विजात्या वा त्रिजात्या वा महीरुहाम् । कारयेन्मन्दिरं राजा श्रियमिच्छन्महीयसीम् ॥ २१ ॥ इति कालक्षणम् । व्यासेन गुणितं दैर्घ्यमष्टकैश्च विभाजितम् । यच्छेषं स भवेदयः प्रोक्तो नामभिरष्टभिः ।। २२ ॥ एको ध्वजो द्वयं धूमस्त्रिकः सिंहः प्रकीर्तितः । चतुर्थः सारमेयस्तु पञ्चमो वृष इष्यते ॥ २३ ॥ षष्ठंः खरो विनिर्दिष्टः सप्तमः स गजो भवेत् । अष्टमो" वायसः प्रोक्तश्रयमायविनिर्णयः ॥ २४ ॥ इति आयलक्षणम् । ऐन्द्रीं दिशं समारभ्य प्रदक्षिणविधानतः । अष्टासु दिक्षु बोद्धव्याः क्रमेणाय ध्वजादिकाः || २५ ॥ पश्चिमाशाननः श्लाघ्यो ध्वजः सर्वमुखोऽथवा । उत्तराभिमुखः सिंहो वृषः प्राचीमुखः शुभः || २६ ॥ दक्षिणाभिमुखो हस्ती सारमेयोत्तराननः । मुखं द्वारं विनिर्दिष्टं मन्दिरस्य विचक्षणः ॥ २७ ॥ १ A वृत्त • AF वेत्र० २ F त्रं ३ F त० ४F हाः ५A द्दा ६ Fता ७ A ष्कं कः BD को F का ९A : १० BF को ११ A आयनाम १२ A शां १३ A य Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy