________________
मानसोल्लासः ।
तृषो धनुस्तुका कन्या मिथुनं कलशं तथा । लग्नान्येतानि शस्तानि गृहमासादकर्मणि ॥ ८ ॥ तैतिलं गरजं नागो बवं करणमुत्तमम् । करणं शरणानां च धनधान्यकरं भवेत् ।। ९ ।।
अतिगण्डं व्यतीपातं परिघं वज्रमेव च । गण्डं शूलं च विष्कम्भ व्याघातं च विवर्जयेत् ॥ १० ॥
अन्ये सर्वे शुभा योगा वास्तुस्थापन, कर्मणि । यथा नाम तथा तेषां फलसिद्धिरुदाहृता ॥ ११ ॥
माहेन्द्रं रोहिणी चैव सावित्रं मैत्र एव च । गन्धर्वेऽभिजिते' चैतन्मुहूर्ते कारयेद्गृहान् ॥ १२ ॥
चन्द्रार्कादिग्रहाः सर्वे स्वक्षेत्रे शुभदा गृहे । बलाबलं विचार्यैषां गृहारम्भं तु कारयेत् ॥ १३ ॥ न विद्धा न च नीचस्था न च वीक्ष्णांशुदूषितः । इति मन्दिरमुहूर्तम् ।
विप्राणां पाण्डुरा भूमिलोहिता क्षेत्रजन्मनाम् ।। १४. पीता विशां समाख्याता वृषलेषु च मेचका । रत्निमत्रिकृतं गर्तं पूरयेतन्मृदा पुनः ।। १५ ।। लाभमभ्यधिके किन्यादीने हानि समे समम् ।
इति भूमिलक्षणम् ।
धनिष्ठादीनि सन्त्यज्य पक्षीणि प्रयत्नतः ॥ १६ ॥
शुभे नक्षत्रयोगे च तैरुं छिन्द्याच्छुभावहमें । सनीडं क्षीरवृक्षं च वायुवाविषितम् ॥ १७ ॥
[ अभ्यायः १
१ A लुषं २ Aणे ३ A ष्कु ४ A तिचेति ५ A पक्षे ६ A च तीक्ष्णा सुदुःखिताः । ७ A ष्वसिता तथा ८BDF ९ A भै० १० D भो मध्येऽधिके ११ F बा० १२F निः १३D च १४ A रून
१५ A हान् ।
Aho! Shrutgyanam