________________
२८०
मानसोल्लासः।
[अध्यायः१५
मृगाणां दृष्टिमार्गाच्च तत्स्थानादपसारयेत् । निर्मनुष्ये तु सञ्जाते सारङ्गै रज्जुचालितैः ।। ७९ ॥ ततोऽरण्यमृगाः सर्वे समायान्ति पिपासवः । चणकान्विकिरेत्तत्र द्वि (दी) पानां चौरहेतवे ॥ १४८० ॥ चरन्ति च ततस्ते तु दोरधारकों दिताः । दूरस्थानपि पश्यन्ति सूचयन्ति च वीक्षणात् ॥ ८१॥ नींचदृष्टया नीचमृगानुच्चावचमृगांस्तथा । आघ्राणसहितान्लोकानं सूचयन्ति स्वजातिकान् ॥ ८२ ॥ . पुच्छोत्क्षेपात्खुराघाताद् व्याघ्रादीन्मनुजानपि । आसनं मृगयावेधं" कृत्वा स्वस्तिकदैदुरम् ।। ८३ ॥ तिर्यक् चापं विधृत्याथ तिर्यक् सन्धाय सायकम् । आगता जलपानार्थं मृगा दी[मृगान्तिके ॥ ८४ ॥ गत दृढं नवं दृष्ट्वा सम्भ्रमाक्षिप्तमानसाः। उद्ग्रीवा स्तब्धकर्णाश्च वीक्षमाणाश्च सम्मुखम् ॥ ८५॥ गर्तान्तर्दत्तनेत्राश्च सुविष्टब्धशरीरकम् । वश्चयेद्वीक्षणं तेषां हस्तपादायकम्पनैः ॥ ८६ ॥ स्थाणुवनिश्चलो भूत्वा गर्तमध्ये स्थिती जनः । चारार्थ विनतंग्रीवः पानार्थ चलिते तैया(वलितस्तथा) ॥ ८७ ॥ युद्धार्थ कुपितेना(तोवा)पि तिर्यग्ग्रीवे(वो)ऽथवा मृगे(गः)। विनिगुह्य निजं कार्य गर्तकण्ठसमाननम् ॥ ८८ ॥ तोयस्थितमिष्वा (वैश्वा)सं समकोटिद्वयं दधन् । वश्चितप्रेक्षणं भूभृदन्यचित्तं मृगं हठात् ॥ ८९ ॥ बाणेनाकर्णकृष्टेन विध्येकक्षान्तरं दृढम् ।
अङ्गणे पतितं कर्णे मृगं क(म)मणि पीडितम् ॥ १४९० ॥
A हस्तान्ता । २ D न्तस्था । ३ A क । ४ A वा । ५ D विचरन्तिततस्ते । ६ D वादिनः । ७ A विचक्षणान् । ८ D adds this line | ९ A ता लो। १० A का सू । ११ A दिम। १२ A ध । १३ A ददु । १४ A है । १५ स्क। १६ A दि । १७ A सूविष्टं च D सुविस्तब्धशरीरकान् । १८ A ता। १९ A नाः । २० A वा । २१ A ता। १२ A प्स । २३ D ग्रू । २४ A श्वा? । २५A कै ।
Aho ! Shrutgyanam