________________
विंशतिः४
मानसोल्लासः।
unawwarriannKAARAM
उपानद्ढपादैस्तु बद्ध(न्ध)कैरन्यतो दृढम् ।। सायकान्पतितास्तद्वैदङ्गणादपकर्षयेत् ॥ ९१ ॥ कीलालं पांशुना छाद्यं यथा गन्धो न जायते । एवं पानीयजा प्रोक्ता मृगया मृगयोत्तमा ॥ ९२ ॥ सुखावहीं नरेन्द्राणां सर्वभोगसमन्विता । यतोऽस्यां शीतला ज्योत्ना शय्या मृद्वी सुखावहा ॥ ९३ ॥ मनोरमाच]ख्यातां भू(खाता भूः)स्वाधं ताम्बूलमुत्तमम् । प्रसादचित्तकैगोष्टी विद्यते सुखदायिनी ॥ ९४ ॥ अनायासेन लभ्यन्ते सम्प्राप्ता मृगजातयः । अन्यासु भ्राम्यते पादैर्घर्मक्लेशोऽनुभूयते ॥ ९५ ॥ न ताम्बूलं न पानीयं न कान्ता न सुहृजना(:)। |मादो व्याघ्रसादेर्दुःखमाँयाससम्भवैम् ॥ ९६ ॥ नृपाणामपि जीयेत तस्मादेती न संश्रयेत् । दावाग्निना परिप्लुष्टे तृणपल्लववर्जिते ॥ ९७ ॥ वने" बुभूक्षिताः सर्वे मृगाश्चीतपपीडिताः। निष्पादवल्लरी (रों) मृद्वी फलपुष्पसमन्विताम् ॥ ९८ ॥ . कोमलौंन पल्लवान भैक्ष्यानश्वत्थविद्रुमोद्भवान् । ... मधुकस्य फलं पुष्पं पकं चिश्चाफलं तथा ॥ ९९ ॥ . मदनस्याहिमारस्य बकुलोदुम्बरस्य च । धान्याः पिण्डीकृतस्यापि कॉम स्म(काश्म)श्चितकस्य च ॥ १५००॥
१ Aदेसु । २ A न दृढं । ३ A द्वे। ४ A ये। ५A ति । ६ D वा। ७ A तोग मन्वि । ८ A वि। A यी। १० D नभ्या । ११ A तुल्य । १२ A तृ। १३ A मक्तेशोलतूतये । १४ A म्बु । १५ A नि ।' १६ A न्ता सुहृजना। १७ A क । १८ A खः मासाय । १९ A व । २०Aजा यंते। २१A तान् न ताः न तत्समाः। २२ A पा । २३A श्ल । २४ A वने बुलूक्तिता। २५ A श्वतिय । २६ A पिडीता । २७ A प २८ A द्वि। २९ D तान् । ३० A लाप। ३१ A वा । ३२ A तक्षा अश्वछादिदुमुद्रवा । ३३ D धू। ३४ A विवा । ३५ D मेद । ३६ A पीठीक । ३७ D अश्म ।
Aho! Shrutgyanam