________________
विंशतिः ४]
मानसोल्लासः।
हयानां हेषितं यावन्मनुष्याणां च भाषितम् । न शृण्वन्ति मृगस्तावत् दूरे वां सन्निवेशयेत् ॥ ६७ ॥ हरितांशुककूणै (स)हरितांशुकशेखरैः । कमुपारी(ङ्कपत्र)मद्धाभिहेतुभा(हतिभि)वापधारिभिः ॥ ६८ ॥ तीक्ष्णसाहसं (यक हस्तैश्च कैश्चिदीपमृगान्वितैः । समागत्य पटस्थानं नीलाम्बरपरिच्छदम् ॥ ६९ ॥ तु(तू)लगीं तथा मृद्वी गद्दिका गर्तेमात्रिकाम् । किञ्चिन्मध्यात्पुरोभागे शय्यां मध्यां(मध्ये)निवेशयेत् ॥ १४७० ॥ श्यामलान्युपधानानि हरिता द्विपदीस्तथा । गर्तस्य पश्चिमां भित्ति छादयेनीलवाससा ।। ७१ ॥ कीलरुद्धेन न यथा निपत(ते)न्मृत्तिका तथा । शय्यायाश्च पुरोभागे धनूंषि विनिवेशयेत् ॥ ७२ ।। सायकान्तीक्ष्णफलकास्थूलेंकर्णान्क्षुरप्रकान् । पार्श्वगर्तद्वये ज्ञाना(नि)लुब्धकान्मृगधारकान् ।। ७३ ।। स्थापयेत्पृथिवीपालो दशपञ्चाष्ट सप्त वा पृष्टभागस्थिते गर्ने भटानाप्तान्निवेशयेत् ॥ ७४ ॥ ततः सायन्तनीं सन्न्यां निर्वयं पृथिवीपतिः । प्रधानगर्त प्रविशेत्प्रेयसीभिः समन्वितः ॥ ७५ ॥ शैय्यायां तु स्वयं तिष्ठेत्पश्चौद्भित्त्वै(त्त्यै)व योषितः । उपविष्टास्ततस्ताश्च द्विपदीः परिधाय च ॥ ७६ ॥ नियतास्तत्र तिष्ठेयुहासचापलवर्जिताः। कियन्तः(तः)प्रसादविनतानाय(स) नादि(दौ) निवेशयेत् ॥ ७७ ।। ताम्बलधारकं चैव तथा करकधारकम् ।
ततश्चास्तं गते भाँनौ ये स्थिता गर्तके बहिः ॥ ७८ ॥ A नी । २ A वििन्त न शये र । ३ A रा...भिहे । ४ A नु । ५ D क। ६ A चिह्रि D श्चिद्दी ।
A ने। ८ A भीय...गर्तिकां । ९ Aर्ति। १.A राज्यान्तस्यान्ति । ११A दि। १२ A गतस्य पश्चमनमिति । १३ A किलरुहैन । १४ A तमृति । १५ Dणा । १६A यज्ञानान् । १७A । १८A पश्चाद । १९ A स्याच । २० A सज्यायां । २१ A द्भिवोतुवीताम् । २२D चिन्ता । २३ A य (स) D यनादीनि । २४ A नाव।
Aho! Shrutgyanam