________________
विंशतिः४]
मानसोल्लासः। ग्रासगृनुर्यदा श्येनस्तदा हस्तान्तरं नयेत् । दर्शनात्कलविङ्करस्य प्रलोभ्य च शनैः शनैः ॥ ५३ ॥ कुर्यात्स(त्सु)वर्तुलं श्लक्ष्णं दोरं हस्तप्रमाणकम् । एकतो मुद्रिकायुक्तमन्यतो वध्रसंयुतम् ॥ ५४ ॥ तन्मुद्रिकामध्यगतां रज्जु दीर्घा प्रकल्पयेत् । तदन्तं धारको धत्ते शिर्शकश्च तथा परम् ॥ ५५ ॥ एहीति ध्वनिमाहूय चटकं दर्शयेत्पुरः। आनयेत्स्वकराभ्याशमारा+रात्क्रमाक्रमात् ॥ ५६ ॥ आह्वाने(न) शिक्षिते श्येने दोरकं प्रतिमोचयेत् । विमुक्तदोरकं श्येनं समर्माह्वानसुशिक्षितम् ॥ ५७ ॥ चटकं प्रोतनयनमुत्क्षिप्तं गगनान्तरम् । निहन्तुं मोचयेच्छयेनं मुष्टिमध्ये व्यवस्थितम् ॥ ५८ ॥ मुष्टिनिर्गमसिद्धं तं स्थूलपैक्षिषु योजयेत् । बृहत्कायांस्तथा श्येनान्विना मुष्टय(ष्टया) तु शिक्षयेत् ॥ ५९ ॥ सेवा(श्चा)णं वेसरं चैव तथा रगणजातिकम् । शिक्षयेन्मुष्टियोगेन तदन्यान्मुष्टिना विना ॥ १३६० ॥ विनाविष्ट(यष्टिं) विना मुष्टया शिक्ष्या जलव(वल)कट्टिकाः । पाजी चैं गृध्रजाती च शैशकेषु नियोजयेत् ॥ ६१ ॥ जालिवं जावलं लग्नं शिक्षयेद्वचनक्रमात् । वायसं करसंलग्नं दर्शयित्वा समायेत् ॥ ६२ ॥ अम्बरौंदागते श्येने का यत्नेन वश्चयेत् । वञ्चिते वायसे श्येनः पुनर्गच्छति वेगवान् ॥ ६३ ॥ शिक्षयेच प्रदश्र्यैवमेहीति वचसाह्वयेत् । बहुशो वञ्चितं श्येनं वायसेनैव तर्पयेत् ॥ ६४॥
A क। २ A भ्यं । ३ D सवर्तुलां रज्जु A संव। ४ A समु । ५ Aङ्गं । ६ D क्षित । VA दू । ८ A न् । ९ A म । १. A यष्टिषु । ११ घ्यं । १२ D संवाणं वस । १३ Domits this line| १४ Dव । १५ A शशाणे । १६ A रादि । A १७ ने।
Aho ! Shrutgyanam