SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [अध्यायः १३ कङ्कगदिषु विहङ्गेषु नभस्तलविहारिषु । मारणं शिक्षयेदेतान् बलिष्ठान् शालिवाटि(दि)कान् ॥६५॥ विनोददिवसांपूर्वमभोजननागरौ (जागरे)। कारयेच्छिक्षितान् श्येनान् कोपस्यस्पार्ध(स्पर्द्धाधि)टद्धये ॥ ६६ ॥ मांसभोजनवेलायां गिलितं पुच्छंमुद्रॅिन् । श्वस्तने क्षुधितो ज्ञेयस्ततो मुश्चेत्तु पक्षिषु ॥ ६७ ॥ वृषवाह समारुह्य धारकैः श्येनपाणिभिः । मोचकैर्मुष्टिगःश्ये(गश्ये) नैमिपाणिस्थयष्टिभिः॥ ६८॥ पार्श्वद्वितयपाकिस्थैर्बहुभिः परिवेष्टितः। गच्छेद्बहुतॄणां भूमि स्वल्पवीरुत्समावृताम् ॥ ६९ ॥ बल्वजस्तम्बसङ्कीर्णां बहुपक्षिभिराश्रिताम् । यष्टिभिश्चीलयन्घासं विटपाग्राणि ताडयेत् ॥ १३७०॥ ताडयेद्गुल्ममध्यानि त्रासयन्शशपक्षिणः । उड्डीनेषु विहङ्गोषु मोचयेच्छयेनकं नृपः ॥ ७१ ॥ कपिञ्जलेषु लावेषु वर्तकातित्तिरीष्वपि । तथा तृणमयूरेषु टिटिभादिषु पक्षिषु ॥ ७२ ॥ वेसरील्ल(रॉल्ल)गडान् श्येनान पक्षिष्येतेषु मोचयेत् । क्रौञ्चसारसकङ्केषु शालिवाख्यान विमोचयेत् ॥ ७३ ॥ शशेषु ध्रजातीयान् द्विमाजि)कानेणशावके । मोचयेद्भककाकेषु तथा जवलकटिभी (का)न् ॥ ७४ ॥ बकेषु चवाकेषु तथा स॒णमयूरके । जो(वाडा(ला)ल्लगडाश्चै(डांश्चै)व मोचयेत्पृथिवीपतिः ।। ७५ ॥ १A स्थ । २ A ढि । ३ A सापू। ४ A मं । ५ A लिक्षितान्ये । ६ D येन कोपो भवेद्भवम् । ७A छ । ८ A. रम् । ९ A स्व । १० A योत । ११ A ञ्चतु । १२ A षो। १३A कैस्ये ।१४ D गैः । १५A नोवा । १६A भोरुप । १७ A नृ। १८ Dम्भ । १९ A श्व। २. A ल्फ। २१ A येच्चशि । २१ A यछे । २३ D विव । २४ A प्र । २५ A राळगतान् । २६ A को । २७ A पा । २८ A वृद्ध । २९ Dहादि । ३. A का । ३१A टि। ३२ D का। ३३ A ।३४ A प्रण। ३५ Dअण्डजेषु च सर्वेष। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy