________________
२६७
विंशतिः ४]
मानसोल्लासः। सद्यः श्येनविनोदोऽयं कथ्यते कौतुकावहः । शालिवा जावडा(ला) लघु(नः) प्राजिको लङ्गणस्तथा ॥ २९ ॥ सञ्चाणा वेसरा गृध्रास्तथा य(ज)वलकण्ठि(ट्टि)काः। . चण्डी यावावहाः श्येनाः श्येनानां जातयस्त्विमाः ।। १३३० ॥ विनोदेषु प्रयुञ्जन्ते ततोऽन्ये जातिमात्रकाः। . कॉणकश्चेति विख्यातः पुमानल्पशरीरकः ॥ ३१ ॥ अजेंडेति च विख्याता श्येनयोर्षों बृहद्वपुः । श्ये जातिषु विख्याता विनोदेवजडा वरा ॥ ३२ ॥ .. कोणका स्वल्पकायत्वादधमा लघुमारकोः । नवा इत्यभिधीयन्ते प्रथमे वत्सरे मताः॥ ३३ ॥ मुक्तारूंढपुच्छाश्च कुपु) इति विश्रुताः। वर्षासु पुच्छं मुश्चन्ति नवं शरदि बिभ्रति ॥ ३४ ॥ प्रतिवर्ष भवत्येवं बलिनो वेगसंयुताः। उपायैस्तैस्तु सङ्गाह्याचतुर्भिश्चतुरैनवैः ॥ ३५॥ करैर्जालैश्च पाशैश्च चिक्कलेपैश्च युक्तितः । सञ्चाणा वेसरा ग्राह्या नीडस्थाश्च करग्रहैः ।। ३६ ॥ अजातपक्षकाः शावा अलेजम्ब इति स्मृताः। सार्धहस्तसुविस्तीर्णः(ग) हस्तत्रयसमन्वितम् ॥ ३७॥ चतुर्भिरङ्गुलै (ल) स्थूलैः सार्धहस्तप्रमाणकैः । दण्डैविधारितं कृत्वा जालं भूमौ निवेशयेत् ॥ ३८ ॥ जालकात्परतो बद्धाः स्थापनीयाः कपोतकाः । वृक्षाग्राच्छिखरौद्वाऽपि गगनाद्वा निपात्य तेम्(तान्) ॥ ३९ ॥ चतुर्भिरङ्गुलैः(ल) स्थूलैः सार्धहस्तप्रमाणकैः ।
प्रहरन् बध्यते श्येनो जालेन परिगुम्फितः॥ १३४० ॥ १D लिवी। २D णा। ३ D च जय F यमल। ४ F रुचेण्डी कायाश्वहाः हावाः A रुचण्डीवहावा । ५ D खूप । ६ D द्रोणि A द्रोण । ७ A ताः। ८ A काः । ९ D जाण्डे । १. A धा। ११ A has श्येनजातिषु विख्यातः पुमानल्पशरीरकः before this line | १२ A दोष्व । १३ D ताण F तोण । १४ A ड्ड । १५ F नतः । १६ A गू। १७ Dञ्चा। १८ D नीडस्थाश्च करग्रहैः । १९ Dश । २० D आल २१ ) राग्राद्वापि । २२ A तः।
Aho ! Shrutgyanam