SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्यायः१९ पिप्पिलीमध्यमध्याश्च पृथवः समजङ्घिकाः । गोधूमसूक्ष्मनरवरौस्तुण्डीफलतलास्तथा ॥ १८॥ ऊर्ध्वसंलग्नवक्षाश्च तनुत्वसूक्ष्मरोमकाः। लताललितपुच्छाश्च पूर्वापरसुशोभिताः ॥ १९ ॥ सकुँद्वित्रि(स्त्रिः)प्रसूताश्च वेगिन्यो गृहिणीयु(ग्राहिभियु)ताः। शशकोङ्कटसारङ्गकुरङ्गहरिणैन(ण)कॉन् ॥ १३२० ॥ हन्तुमेताः प्रयोक्तव्यास्त्वरिताः कुक्कुराङ्गनाः । गोष्या मांसैर्वसर्भ(साभ)क्तैर्निशि क्षीरेण तर्पिताः ॥ २१ ॥ प्रसूता मण्डपानेन दुग्धेनैव हि बालकाः। नीडस्थितान्वनस्थानान् शशान् हन्तुं विनोदवान् ॥ २२ ॥ . सारमेयीद्वयं मुश्चेत् पणपूर्व महीपतिः । येत्थूनि(च्छुनी) पूर्वमाधत्ते शंसस्त(शशन्त)स्य भवेजयः॥ २३ ॥ शूनीभ्यां युगपद्ग्राहे भवेत्साम्यं द्वयोरपि । सूकरस्य बहून्मुश्चेत्सारमेयान् महाबलान् ॥ २४ ॥ तेषु परोधिनं क्रोमूर्ध्वकेशं रुषान्वितम् । सङ्कनेचितसमस्ताङ्ग वमन्तं फेनपिण्डकम् ॥ २५ ॥ गर्जन्तं घर्घरै दैर्दष्ट्रासङ्घभीषणम् । तोमरैर्भल्लनाराचैर्निशितैस्तं प्रवेश(घ)येत् ॥ २६ ॥ ततः श्वानः प्रगृह्णन्ति स्कन्धे कण्ठे च कर्णयोः॥ पाश्चात्यसक्थिभागेषु (द)शन्तः खादयन्ति ते ॥ २७ ॥ ततः किलकिलानादं कुर्वन्धाणैर्वियुज्यते । सारमेयविनोदोऽयं कथितः सोमभूभुजा ॥ २८ ॥ इति सारमेयविनोदः ॥ १२ ॥ १ A प्र । २ A रातु । ३ A कद्वि । ४ A णिच्युता । ५ A णोनका। ६ A | A ता । CA का। A च । १० A नाश । ११A य । १२D शुनी यं शशमाधत्ते तस्य स्याज्जय एव च । १३D विचक्षणान् । १४ A डमूर्ध । १५ A घ । ६ A नं। १७ A प। १८ A दृशन्तः । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy