________________
विंशतिः ४]
मानसोल्लासः। धूम्राङ्गाः पाटलाश्चैव तथा मेचकराजिकाः । भ्रूनेत्रतुण्डधवलाः स(श)बलाः कृष्णरोहिताः ॥ ६॥ श्वेतबिन्दुभिराकीर्णा नानावर्णास्तथापरे । ऊर्ध्वकर्णाः श्लिष्टकर्णासा(स्त)थापतितकर्णकाः ॥ ७ ॥ तथा सस्तैककर्णाश्च सारपेया भवन्ति ते । शिरसि श्वेतकेशाश्च पुच्छाग्रे चै पाण्डुराः ॥ ८॥ ध्रुवावर्तविहीनाश्च न ग्राह्याः कुक्कुराधमाः। रसोनबीजसङ्कगशैदंष्ट्राडरविराजिताः ॥ ९ ॥ चूतपल्लवसँङ्काशरसनारञ्जिताननाः । लांक्षारससमच्छायस्थूलोत्तुङ्गविलोचनाः ॥ १३१० ॥ पतितभ्रूयुगस्थूलमूर्धानो जठराननाः। सर्जपत्रसमाकारा(:)कर्णोपान्ते ध्रुवान्विताः ॥ ११ ॥ स्थूलदीर्घनखग्रीवाः सुस्थविस्तीर्णवक्षसः । तनुवर्तुलमध्याश्च विशालौश(स)फलस्थलाः ॥ १२ ॥ निर्मासोरु(सोरू)रुजङ्घाश्च तथा वृत्ताडिसन्धयः । खर्जूरवीजसङ्काशनखरांप्रेष्ठ(स्पृष्ट)भूमयः ॥ १३ ॥ हरिणक्समाकाराः पृष्ठप्रतनुपुच्छकाः। कर्कशस्पर्शरोमाणः श्लक्ष्णविग्रहकान्तयः ॥१४॥ क्रोधशक्तिसमोपेताः प्रशस्ताः सरमासुताः । एवंविधगुणोपेताः शक्तिमन्तो महाबलाः ॥ १५ ॥ वराहपुण्डरीकाभल्लॅनिर्भेदकोविदाः । दीर्घनिर्मासवदनाः फॅशनासाल्पभोजनाः ॥ १६ ॥ जिगि(ङ्गिणीपत्रसङ्काशश्रवसस्तनुकन्धराः । शशपृष्ठसहपृष्ठाः कन्दुकाकारमस्तकाः॥ १७ ॥
१ A स्ये । २ A ष्व । ३ A शाः । ४ ]) निःकाश । ५ D सर्जपत्र । ६ A लास्तु । ७ A गा। ८ A न्त । S A ता । १० A स्त । ११ D लाः । १२ A सउ । १३ D रान्पृ। १४ A द्रक्सनाकारप्रष्टा। १५ A व। १६ A च । १७ Dल्लु । १८ D कृ। १९ ।
३४
Aho! Shrutgyanam