SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४] मानसोल्लासः। कर्बुराः पाटलाश्चित्रा भवन्त्येतासु जातिषु । हरिताङ्गा नीलकण्ठोः कृष्णराजिकपक्षकाः ॥ ८२ ॥ रक्तलोचनपादाश्च शूद्रोः पारापतास्तथा । देवालये तथा सौधे शैलाग्रे च वसन्ति ते ॥ ८३ ॥ न पोष्या ध्वनिहीनत्वाच्छूद्रोः पारापताधमाः । चण्डालान्त्यजजातीयाः कपोता विविधा पुनः ॥ ८४ ॥ न स्पृश्या नैव सम्पोष्या गृहस्थेन कदाचन । प्रमादाद्यस्य गेहान्तः प्रविष्टाश्चेत् कपोतकाः ॥ ८५ ॥ . प्रायश्चित्तं प्रकुर्वीत वेदोक्तविधिना बुंधः। ब्राह्मणाः क्षत्रियाश्चैमे प्रशस्ता राजमन्दिरे ॥ ८६ ॥ पोषणीयाः प्रयत्नेन यवगोधूमतण्डुलैः।। अन्यैरपि तथा धान्यैः शुक्लैरार्दैरथापि वा ॥ ८७ ॥ पानीयपूरितं पश्चात्पानार्थं स्थापयेद्बुधः। सौवर्णे राजते वापि पञ्जरे दारुनिर्मिते ॥ ८८॥ स्थापयेद्दम्पती राजा सदृशौ वर्णरूपतः । पतिव्रता भवन्त्येताः पारापतकुलाङ्गनाः ॥ ८९ ॥ पारापतश्च स्वगृहं प्रवेशयति नेतरम् । गलघूणितनादेन फुलद्रुतगलेन च ॥ १२९० ॥ प्रसारितेन पुच्छेन प्रियां दृष्ट्वा प्रनृत्यति । चुम्वति प्रेयसी प्रत्यिा परित्य मुहुर्मुहुः ॥ ९१ ॥ सङ्गमं च करोत्येष वारं वारं मुदान्वितः । रक्षते(न्तौ) चाण्डके स्नेहात् याम यामं पृथक् पृथक् ॥ ९२ ॥ शावकान् पालयन्तौ तौ कण्ठस्थाहारदानतः । पारापतं तथाभूतं शिक्षितं क्रमशः पथि ॥ ९३ ॥ १ A ण्ठा । २ A द्रा । ३ A द्रा । ४ D चे । ५ D तिकाः । ६ A ततः । ७ A प्रो। ८ A यं। Dथे। १. A तिं । ११D रूपवर्णतः । १२ Dः। १३ A लिं। १४ Dन्ति । १५ Dadds these two lines | Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy