________________
२६२
मानसोल्लासः ।
निम्बपत्रकृतां मालां धारयन्तावुरःस्थले || विमुक्तनासिकाबन्धों (शू )लिकाप्रोतशृङ्गको ॥ १२७० ॥
गोपानां करतालैश्च सिंहनादैः प्रहर्षितौ । ऊर्ध्वमुत्क्षिप्य वदनं वीक्षमाणौ परस्परम् ॥ ७१ ॥
कुञ्जराविव दुर्धर्षो महिषौ योधयेन्नृपः । प्रहरन्तौ विषाणाग्रैः कोन्मीलितमस्तकौ ॥ ७२ ॥ नर्दन्तावि(व)वसर्पन्तौ भूतलन्यस्तजानुकौ । उत्क्षिप्तपुच्छौ क्रुद्धौ श्वसन्तौ वान्तनकौ ॥ ७३ ॥ कीनास (नांश) लिप्तसर्वाङ्ग क्रोधसंरक्तलोचना । तत्रैः पीड्यमानस्तु महिषेण बलीयसा ॥ ७४ ॥ शृङ्गाग्रंदारितस्कन्धः सैरिभः प्रपैलायते । पाश्चात्यभागं शृङ्गाभ्यां धारयन्ननुधावति ॥ ७५ ॥ सम्प्राप्तविजयः क्रोधाव (द्व)ली प्रेक्षकनाशनैः । विनोदो महिषस्यैवं कथितः सोमभूभुजा ॥ ७६ ॥
इति महिषविनोदः ॥ १० ॥
१६
पारींवतविनोदस्य वर्णनं क्रियतेऽधुना । सिन्धुदेशे विशेषेण ब्राह्मणः क्षत्रिया विशः | ७७ || परापताः प्रजायन्ते शूद्राः स्युर्यत्र कुत्रचित् । सशिखा पादपिच्छाढ्योंश्विरकणनशालिनः ॥ ७८ ॥ ज्ञेयास्ते ब्राह्मणा जात्या पवित्राः शुभदर्शनाः । पादपिच्छैः समायुक्ताः शैश्वत्कणनकोविदाः ॥ ७९ ॥ पारापताः शिखाहीनाः ज्ञेया क्षत्रियजातयः । अल्पक्कणसमायुक्ताः पादपिच्छविवर्जिताः ।। १२८० ॥ पापतास्तु विशिखा विज्ञेया वैश्यजातयः । श्वेताः कृष्णास्तथा शोणाः पीताश्च हरितास्तथा ॥ ८१ ॥
[ अध्यायः १०
१ D शूलका शूलिनौ । २ A षो । ३ A पाः । ४ A क्रुद्धौ स्वसतौ वातफेनकौ । ५ A किं । ६ A त्क ।
७ A क । ८ A ग्रं । ९ A न्ध | १० A भ । ११ ब । १२ A रप । १३ Aण । १४ D परा । १५ A या । १६ A चित्रेक्षणविशालिनः । १७ Dस ।
Aho! Shrutgyanam