SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २६८ मानसोल्लासः । पुच्छेन मुकुलावर्तः सः शुभो लक्षणान्वितः ॥ पराङ्मुखो य उत्पन्नो युद्धे न स पराजितः ॥ ४६ ॥ कृष्णमस्तकमेषोऽपि शूरः स्यादिति निश्चितम् । तेषां तुं पोषण कार्य सूपकेश्चणकैरपि ॥ ४७ ॥ तैलाक्तया कृसरया दूर्वा वेण्या तथार्द्रया । सैन्धवं घृतसंयुक्तं सप्तमेऽहनि दापयेत् ॥ ४८ ॥ दातव्यं पोषणार्थं तु तेन रोडो बली भवेत् । पूर्वाह्णे चापराह्णे च भ्रममेव (येच्च) शनैः शनैः ॥ ४९ ॥ निवर्त्य पाययेत्तोयं तेन चाप्यायितो भवेत् । पत्ति (ट्टि)का (क) लोहसम्भूता (त) शृङ्गं विद्वास्य कीलयेत् ॥ १२५० ।। मुद्रिका (क) बन्धनार्थं हि तत्रैव विनिवेशयेत् । शृङ्गद्वयेऽपि बभीयात् मटकद्वितये ध्रुवम् ॥ ५१ ॥ तिमिरे स्थापयेन्मेषं लशुनं चापि भोजयेत् । आदित्यवारे युद्धार्थं कारयेल्लघुभोजनम् ॥ ५२ ॥ मदार्थ पाययेन्मयं व्योषं वा भूर्ण(र्ज) पर्णकम् । क्रोधार्थ निक्षिपेद्वक्रे तेन युध्येत निष्टुम् ॥ ५३ ॥ योधयेच्च ततो मेषावन्योन्यं घोरघट्टनैः । ततोऽपसृत्य सर्पन्तौ कुवन्तौ शीर्षताडनम् ॥ ५४ ॥ कुकाटी मांसखण्डानि पातयन्तौ महीतले । युध्ये मेषको विपदसृत्यातिदूरकम् ।। ५५ ।। केचि (काश्चि)च्छीघ्रप्रहारांश्च कुर्वन्तौ शतसङ्ख्यया । उन्नयेत्पतितं योक्ता भवत् ततो नमेत् ॥ ५६ ॥ 99 पैलायितस्तु यो मेषो न स शक्यः प्रयोजितुम् । पणपूर्वं नियोद्ध्यास्ते ध्वजहेतोनियोधनम् ॥ ५७ ॥ [ अध्यायः ९ 1 १ D श्वान्यन्त । २ A नु । ३ A श । ४ A भृश । ५ Dङ्ग । ६Aरः । ७A नौ ८ A युद्धयते । ९A को । १० D किंचिच्छीघ्रं । ११ पेत्य । १२ D भुन । १३ A त्सजयो । १४ D adds these two lines, Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy