________________
२५६
मानसोल्लासः ।
तदानीमेव धावन्ति मात्रा सह बुभुक्षिताः ।
ततः पुनः क्षिपेज्जाल्यामेव वा सह पिल्लकान् ॥ ९८ ॥ वैभिकीय (प्रकीटा) न्समादाय ग्रासार्थं तत्र निक्षिपेत् । ततः क्रमात्प्रवर्त(र्ध)न्ते स्त्रीपुंसाकृत्यलक्षिताः ॥ ९९ ॥ ऊर्ध्व (र्ध्वं ) मासद्वयाद्वयक्तिं यान्ति पिच्छविशेषतः । सितासिताभ्यां राजिभ्यामुपेतैः पिच्छकै रुजः (चः) ॥ १२० ॥ विभ्राणस्ते पुमांसः स्युस्ताम्रवर्णैस्तु योषितः । त्रिचतुर्मास कादूर्ध्व युध्यन्ते ते परस्परम् ॥ १ ॥
पृथक् पृथक् प्रकर्तव्याः पञ्जरेषु विचक्षणैः । ततः संवत्सरादूर्ध्वं युद्धयोग्या भवन्ति ते ॥ २ ॥ अन्योऽन्यं न सहन्ते ते दर्पक्रोधसमन्विताः । ततः श्रमं कारयेत लावकान्युद्ध सिद्धये || ३ || लावीं पञ्जरके कृत्वा दर्शयेल्लावकस्य ताम् । आकृष्य पञ्जरालावं निक्षिपेत्तमवान्तरे (वस्तरे ) ॥ ४॥ कुलका नि(रेनि) मिंते कलशान्विते । अधस्ताच्च तथा चान्यं लावकं रक्षयेदुधः || ५ |
दर्शयेत्तस्य कोपार्थं लावकं दर्पकूजितम् । वि(पि) धायै योधयेत्तन्तु वस्त्रवेण्या तु लावकम् || ६ ॥
अवस्तरे स्थितं लावं वस्त्रेणाच्छाद्य शिक्षकः । लावक धारणरज्वा लम्बितां दर्शयेत्पुरः ॥ ७ ॥ धावतं (त्तां) शनैस्त लावकं चनुधावयेत् । उत्क्षिपेच्च तथा चोर्ध्वं पक्षयोर्दासिद्धये ॥ ८ ॥ पोषयेच्च तथा लावं पोषितौ पितरौ यथा । पुष्टं जितश्रमं शूरं योधयेत्प्रतियोधिना ॥ ९ ॥
[ अध्यायः ८
७दु।
१ A पे. ल्या । २ D नम्रकीडात् । ३D च्छं । ४ D रः । ५A गैस्त । ६D सि । ८ D पीद्गन्ध । ९ A रांला । १० D drops these lines | ११ D ये । १२ D वान्त । १३ A की । १४ Dणीं । १५ A ता । १६ A यन्पु । १७ A श्रा । १८ द्ज्ञो । १९ A वा ।
Aho! Shrutgyanam