________________
विंशतिः ४ ]
मानसोल्लासः ।
प्रियङधान्यमिश्रेण तद्विहारं प्रकल्पयेत् । पूर्वाह्णे चापराह्णे च किञ्चिदातपगोचरे ॥ ८६ ॥ मध्याह्ने शीतले स्थाने स्थापयेत्ताः प्रयत्नतः । गैरैजीसङ्गमेच्छ सर्वे सुरतकांक्षिणः ॥ ८७ ॥
जैने वीर्यसम्पन्नाः पोष्याः खारडिका वैराः । पुष्टासु तासु लावीषु विवृते स्मरमन्दिरे ॥ ८८ ॥ गर्भाशये समुच्छ्रने मृदुस्पर्शे व्यवापयेत् । गर्भाशये घनीभूते व्यक्तीभूते चा ( तथा ) ण्डके ॥ ८९ ॥ न लगेद्वीर्यतो यस्मात्तस्मात्काले व्यवापयेत् । वंशकाग्रशलाकाभिस्ताउँदेशे परान्विताः (ताम् ) ।। ११९० ॥ ऊर्ध्व(र्ध्वं वस्त्रेण सन्नद्ध मध्ये कम्रा ( म्रां ) विभाजिताः (ताम् ) । पार्श्वद्व ( द्वा) रेद्वयोपेता (तां) मध्यद्वारसमन्विताः (ताम् ) || ९१ ॥
अन्तैर्जलं (जालीं) विधायास्यां दम्पती विनिवेशयेत् । एकस्मिन् कोष्ठके लावीमन्यस्मिन् लावकं क्षिपेत् ॥ ९२ ॥
रते”(बु)मेलयेत्तौ तु द्वारमुद्घाट्य मध्यमम् । सम्भोगे विनिवृत्ते च पूर्ववत्पञ्जरे क्षिपेत् ॥ ९३ ॥
अन्येद्युः प्रसवे प्राप्ते लैघ्व्यां जाल्यां विनिक्षिपेत् । गण्डकानि (कान्नि) क्षिपेद्दारि पार्श्वद्वारसमन्वितम् (न्) । ९४ ॥
गण्डकाभ्यन्तरे लावी प्रविश्याण्डं प्रसूयते ।
एकान्तरे दिने प्राप्ते लावी सूते तथाण्डकम् ।। ९५ । एवं क्रमेण सासू बहून्यण्डानि लाविका । पश्चादाच्छाद्य पक्षाभ्यां विवर्सेच्छिशुवत्सला ।। ९६ ॥ त्रिसप्तवासराण्येवं रक्षत्यैण्डान्यहर्निशम् । anaण्डानं निर्भिद्य निःसरन्ति च पिल्लिकाः ॥ ९७ ॥
३५५
१ A गो । २ A श्वश्वत्स । ३ A जान । ४ A च । ५A प ६ these two lines are omitted in D। ७ D वद्देशे । ८ A द्धांमध्य । ९ A या । १० A नर्जलीं । ११ D ररतुमें A रते. । १२ A ल. द्रयां । १३ D तम् । १४ A संशि । १५ A न्त्य ।
Aho! Shrutgyanam