________________
२४४
मानसोल्लासः ।
संलग्नपिच्छेः शीघ्रं चेत्तोरणाभिमुखं व्रजेत् । ऊर्ध्वं दक्षिणनेत्रेण संविष्टो विजयं वदेत् ॥ ५४ ॥ इन्द्रकोष्टं समाविश्य क्षुरिकामुत्तराननाम् । मुष्टौ स्पृशन् जयं शंसेदितरां व प्रदेशतः ।। ५५ ।। तस्मिन्कोष्ठे समास्थाय घनवर्ष महीतले । दक्षिणे वित्तवर्षे च जयं शंसत्यसंशम् ॥ ५६ ॥ तत्र थो यदि बीक्षेत पादयोरन्तरालकम् । दक्षिणेन समानृत्य पश्य पृष्ठं जयं वदेत् ॥ ५७ ॥ तत्रस्थं (स्थो) चरणाग्रेण दक्षिणेन शिखी स्पृशेत् । नासा वा नखराग्रेण मस्तकं वा जयी भवेत् ।। ५८ ।। परस्परसमं स्पृष्टं पक्षयुग्मं समुत्क्षिपेत् । तत्रस्थो जयमाशंसेत्जन्वा दक्षिणं व्रजेत् ॥ ५९ ॥
अनलस्य गृहे स्थित्वा स्थित्वा पिच्छनिभः सरन । पक्षावास्फाल यन्त्रापि जयमाख्याति निश्चितम् ।। १०६० ॥
तत्रस्थः पश्चिमं बिन्दुं स्पृशन्स्था (शैश्चा) प्यप्रदक्षिणम् । परिवृत्य व्रर्जे शीघ्रं कुक्कुटो विजयी भवेत् ॥ ६१ ॥ दक्षिण कोष्ठमाविश्य कूटजं लग्नपिच्छगः । प्रसार्य कन्धरादूर्ध्वं सम्पश्यन् जयमादिशेत् ॥ ६२ ॥ तत्र प्रदक्षिणं कृत्वा घटयित्वा तु वर्त्मनि । दक्षिणे पुच्छमाधूय नेत्रं भित्त्वा जयी भवेत् ॥ ६३ ॥
तत्रस्थाबिन्दुकांश्चञ्च्वा विशमाने (नो) च संस्पृशेत् । मूलं चाँदक्षिणो रा (या) यात्कुक्कुटो विजयी भवेत् ॥ ६४॥
नैऋ (ऋत्य कोष्ठमासाद्य विनिमील्य विलोचने । शेते जठरमुन्नम्य जयैवांश्चरणायुधः ॥ ६५ ॥
[ अध्यायः ७
wwwww
१ D च्छं । २ D नु । ३ D स्पर्श । ४ D वा । ५ A स्थां । ६ A यः । ७ A स्था । ८ A त्यृ । ९ A स्व D ख । १० Dम। A ११ स्कूजत्वा । १२ D यित्वा । १३ A न्दुस्पृशंस्वच्छा Fवस्था । १४ A जंशी । १५ D सजयन् । १६ A स्थू । १७ D वा । १८ A णाराया । १९D तं । २० A यं
Aho! Shrutgyanam