________________
विंशतिः४)
मानसोल्लासः।
२४३
त्रिकोणं' वारुणात्कोष्टात्पश्चिम कोष्टमालिखेत् । तत्कोष्ठमध्ये विलिखेत्कुक्कुटस्य पदद्वयम् ॥ ४२ ॥ आग्नेय (य)शिरसं सर्प किलिखेद्वायुकोष्ठके। कौबेरे भैरवो लेख्यो दक्षिणाशाशिरो(रा) महान् ॥ ४३॥ कपाल कत्रिका(का) हस्त(हस्ते) त्रिशूल(लं)डमरूं दधत् । शालिपिष्टस्य कल्केन शवकल्केन वा बुधः॥४४॥ मण्डलं रातिनामेदं शुचौ देशे समालिखेत् । आचार्या मन्त्रमुच्चार्य तत्तत्कोष्टगतान्सुरान् ॥ ४५ ॥ मैन्धिभिर्विविधैः पुष्पैस्ताम्बूलैधूपदीपकैः । इङ्गिताकारतत्वज्ञैर्जयाजयविचक्षणैः ॥ ४६ ॥ सेवाकारैश्च संवेष्टय समन्ताद्रतिमण्डलम् । तत्रैको मोक्षको दक्षः पूर्वाभिमुखमास्थितः ॥ ४७ ॥ त्रिकोणकोष्ठकस्यान्ते स्थापनीयो महीभुजा । तत्रैकं शुभसंयुक्तं सम्पाप्तविजयं पुरा ॥ ४८॥ पाण्डुरं तु सिते पक्षे कृष्णं कृष्णे तु कुक्कुटम् । मोक्षको नेहरेर्यानं कुक्कुटं गरुडं तथा ॥ ४९ ॥ ध्यात्वा समाहितो भूत्वा मन्त्रमुच्चारयेदिमम् । ॐ गरुडानां सुवर्चा पक्षपक्षित्वनंतरं ग्रवत अमा याहि स्वाहा ।।१०५०॥ पक्षौ वक्षः प्रयत्नेन त्रिकोणस्थपदस्थितम् । जयेत्युक्ता विमुञ्चत्तं प्राङ्मुखं चरणायुवम् ॥ ५१ ॥ विमुक्तस्ताम्रचूडस्तु यद्वर्णं कुसुमं स्पृशेत् । चश्वा तद्वर्णमाशंसेत्कुक्कुटं प्रतियोधिनम् ॥ ५२ ॥ ततोऽपसार्य पुष्पाणि वारिणा परिषिच्य च। ।
पुनस्तेनैव करुणं मोक्तव्यश्चरणायुधः ॥ ५३॥ १ A णव । २ A को। ३ A मः। ४ D यः। ५ A प्य । ६ A रू। ७ D ल । ८ A रू । ९ A तत्कोष्ठं च। १० A न्श । ११D सुगन्धै। १२ A हरिमात्मानं । १३ A य । १४ A त । १५A.
न तरय । १६ A ताम्। १७D तत् । १८ Aश्वा । १९D मास्यति । २.Dर्षि।
Aho! Shrutgyanam