________________
२४०
AKAARAAKAL
मानसोल्लासः।
[अध्यायः ७ कांस्यवौँ भवेतां वा प्रियङ्गुकणबिन्दुको । कृष्णाश्च नखरा यस्य कृष्णो वा चित्रितोऽपि वा ॥ ६॥ रक्ते' दृशौस्त(त)लस्तब्धो गृध्रजातिः स कुक्कुटः। श्यामला शुक्तयो यस्य किञ्चित्पाण्डुरतां श्रितः ॥ ७ ॥ कृष्णां रेखा वचौलम्भो जातिगोः स कथ्यते । कृष्णवर्णोऽपि दीर्घाङ्गो वक्रतुण्डो रणे क्षमः ॥ ८॥ बृहन्नाथो(दो)महाकायो जात्या श्रोणः प्रकीर्तितः। कृष्णपादो मारनेत्रः कृष्णपक्ष्मातिदीर्घकः ॥ ९ ॥ वैश्चयंश्च शिरो युक्ते(रे) सर्पजातिः प्रकीर्तितः। चरणौ हरितच्छायौ धारे शुक्ले च लोचने ॥ १०१० ॥ आकारो वर्तुलो यस्य तं विद्यात्कूर्मजातिकम् । कन्धरादेशसञ्जातं पिच्छं केसरसंज्ञितत् ॥ ११ ॥ त्रिकस्थानसमुद्भूतं बर्हमन्तक विदुः । पुच्छे जातानि दीर्घाणि सक्थिस्थानि भुजानि तु ॥ १२ ॥ शाखादयोऽपि कथ्यन्ते महिलापिच्छसंज्ञया । तेषामूर्ध्वगते पिच्छे दीर्धेषु(पुं)पिच्छसंज्ञिते ॥ १३ ॥ योपिपिच्छवहिस्थानि वालश्चान्यनृ नि तु । निमांसे (सो) पादतलकः ह्रस्वाच(श्चारणशाखिकाः ॥ १४ ॥ आरे वृत्ते तथा जो संश्लिष्टसमथुक्तिके । बृहतीबीजसङ्काशा शुक्तयः कूपराश्रिताः १५ ॥ क्रोडपश्चिमपादाभ्यां पादयोर्वक्रता भवेत् । क्रोडदेशो विशालः स्याद् ग्रीवा दीर्घा च पीवरा ॥१६॥ स्थूलं शिरस्तथा वृत्तं गर्भस्थे लघुलोचैने । स्थूला कुब्जा तथा वासा पेशलं तनु वासरम् ॥ १७ ॥
१ A क्तौ । २ A शो। ३ A क्ल। ४ A ष्णले । ५ A A चो। ६ A त्यागोः। ७ A तो। CA रण। Aणः। १. A ताः। ११ A च । १२ A यश्च । १३ D ता। १४ A रोच। १५ D सजि । १६ A रिकां । १७A ये। १८ A र्ध। १९ D जंति । २० A सू। २१ A ब्रहन्ती। २२ A भोज।
Aho! Shrutgyanam