________________
विंशतिः ४]
मानसोल्लासः। केसरं विशदं दीर्घ तथा मकरिफा वरी। अंसौ समुन्नतौ शस्तौ ईस्वाहस्वविलम्बिनौ ॥ १८ ॥ कर्कशानि च पिच्छानि पृष्टं कूर्मवदुन्नतम् । संलग्नः पुच्छसन्धिः स्यात्समं पुच्छं प्रशस्यते ॥ १९ ॥ दीर्घा वालाधिका शस्ता महिलापिच्छकं लघु । 'पिच्छे वायसे (चायते) स्यातां पृष्ठभागोऽतिविस्मृ(स्तृ)तः ॥१०२० ॥ एवं लक्षणसंयुक्तान् सुभान्कुक्कुटान् वरान् । धारयित्वा कुलाये च तज्जैस्तान् परितो(पो)षयेत् ॥ २१ ॥ रसोद घृतोपेतैर्दना च परिमिश्रितैः। अङ्गुष्टतर्जनीयोगानिष्पीड्य शिखरं दृढम् ॥ २२ ॥ इतरैः कराशाखाग्रैर्वकं व्यादाय भोजयेत् । धात्रीफलप्रमाणांश्च ग्रासान् यत्नेन भोजयेत् ॥ २३ ॥ पाययेच्छीतलं तोयं क्षालयेदुष्णवारिणा । मुखं सशेखरं लिम्पेन्मृदा लवणयुक्तया ॥ २४ ॥ निष्पावपत्रस्वरसैनिशया वो विलेपयेत् । चक्रामयेत्मनाक् पश्चाधाममेकमतन्द्रितः ॥ २५ ॥ खेलयेत्पांसुले स्थाने करीषे वा सुचूर्णिते । मध्यंदिने कुलायेषु निक्षिपेत् कुक्कुटान् पृथक् ॥ २६ ॥ सायं पुनस्तथा भोज्य (ज्या)तैलेनाभ्यज्य युक्तितः । शेखरं मुखदेशं च जड पादतलं तथा ॥ २७ ॥ उष्णाम्बुप्लुतवस्त्रं तु निष्पीड्य स्वेदयेच्छनैः । वासयष्टिं समारोप्य शाययेन्निशि कुक्कुटान् ॥ २८ ॥ मार्जारादिभयाद्रक्षेत्प्रयत्नात्परिपालकः । एवं सम्पोष्य यत्नेन कुक्कुटान् युद्धकोविदान् ॥ २९ ॥
१ D राः । २ D ह्रस्वौइस्वावलम्बिनौ। ३ A पुष्पं । ४ A घं। ५ पुपि। ६ A गेऽतिविस्मृतः. गोविनिस्तत D गतिविस्मृता। ७ A य । ८ A स । ९ A वाधि । १० A चक्रा । ११A ज्य । १२ A टि।
३१
Aho ! Shrutgyanam