________________
मानसोल्लासः।
[अध्यायः६
विज्ञपेयुस्ततो भूपं सर्वे मल्लाः समागताः । पुष्पाञ्जलिं गृहीत्वा च कृष्णे कृष्ल(त)नमस्कृतिः ॥ ८२ ।। सिंहासनं समारुह्य सर्वीस्थाने निवेशयेत् । यस्य येन कृतं पूर्व युद्धाय करताडनम् ॥ ८३ ॥ आहूय तानसौ मुक्ता योधयेत्पृथिवीपतिः । चल्लंणं परिधास्यं च दृढं कच्छां विवेष्टय च ॥ ८४ ।। जूटकं बन्धयित्वा तु भुजावास्फाल्य सन्मुखौ । नियुध्येतामुभौ मल्लौ रोधनैः प्रतिरोधनैः॥ ८५ ॥ प्रकोष्टधारणैश्चैव मणिबन्धविमोचनैः। कच्छधारणमोक्षाभ्यां पातनैरधर (रव)पातनः ॥ ८६ ॥ बाहुसङ्घटनैश्चैव तथा पादैरघट्टनैः । आश्लेषैः पीडनैश्चैव विश्लेषैरपसर्पणैः ।। ८७ ॥ उत्प्लुत्य लैंगनैः कण्ठे जठरे पृष्ठतस्तथा । भ्रमणैर्धामणैश्चैव वलनैवतनैस्तथा ।। ८८ ॥ सन्निपातावधूतैश्च तोलनैः स्फालनैस्तथा । नानाविधैश्च विज्ञानविविधैबन्धैमोचनैः ॥ ८९ ॥ श्रान्ताश्चोत्तानपतिताः स्वेदाीकृतविग्रहाः । कर्दमालिप्तसर्वाङ्गा मुकुलीकृतलोचनाः ॥ ९९० ॥ मुश्चन्तः श्वासफुत्कारं दृश्यन्ते ते सँमाकुलाः । द्वावप्येवंविधौ दृष्ट्वा समीकुर्यान्नृपेश्वरः ॥ ९१ ॥ आ(अ)श्रमस्य जयं दद्यान्मोटनाच्च विशेषतः । एवं नियोध्यं तान् सर्वान् सजयान भूरिकाश्चनैः ॥ ९२ ॥ वस्त्रैराभरणैर्यानर्वाहैश्च परितोषयेत् । विसज्यं च ततो मल्लान् सेवकानितरानपि ॥ ९३ ॥
A नमे । २ A सर्व । ३ A ष्ण। ४ A & । ५ A वि। ६ A तः । ७ D कृत । ८ A वलभं। Dढां । १. D घः। ११ A नेचै । १२ D त्य च । १३ D लगत् । १४ A चर्मणो। १५ A तेश्च । १%Dद्ध । १७D ते। १८ वनाकुलान् । १९ Aधं । २. Dज्य । २१ A सुज्य।
Aho ! Shrutgyanam