SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ विशतिः 8 ] मानसोल्लासः । वेदिकानेयकोणे तु कुर्याच्छ्रीकृष्णमण्डपम् । वेदिकायः पुरोदेशे दशहस्तसुविस्तृता ( ( ) म् ।। ९७० ।। त्रिंशद्धस्तपरीणाहं वितस्तिद्वयघातवत् ( खातकम् ) । पूरयेच्च ततः खातं ग्रामसञ्जातया मृदा ।। ७१ ।। मृत्तिकां सेचयेत्तोयैः कुद्दालैश्च निखार्तयेत् । चौर (ल)येच्चालिनीभिश्च दृषदादीन्विशोधयेत् ।। ७२ ।। सुश्लक्ष्णां मृत्तिकामीषदाद्र शुद्धां च कारयेत् । एवमक्खाडकं कृत्वा प्रातरागत्य भूपतिम् ॥ ७३ ॥ विज्ञापयेद्गुहामात्यः सर्वे सम्पादितं मया । ततः कौतुक संयुक्त मल्लाध्यक्षं समादिशेत् ॥ ७४ ॥ आवाहयाखिलान् मल्लान् नियुद्धायेति भूपतिः । गृहीतवचना (नो) ऽध्यक्षो विनयानतकन्धरः ।। ७५ ॥ निर्गत्य च तथा कुर्याद्यथादिष्टं महीभुजा । ततः करेणुकाः सर्वाः प्रेषयेच्च पृथक् पृथक् ।। ७६ ।। ज्यैष्टिकानां च मल्लानां तूर्याणि च बहूनि च । सौवणशृङ्खलास्तेषु नेत्रप पृथग्विधम् ॥ ७७ ॥ शृङ्गारार्थं यथायोग्यं दापयेच्च पृथक् पृथक् । चन्दनालिप्तसर्वाङ्गाः स्वणशृङ्खलभूषिताः ।। ७८ ।। दधिमण्डलभक्तांश्च भुक्ता स्वल्पं प्रसाध्यै च । गृहीताक्षतदूर्वास्ते आरोहेयुः करेणुकाः ।। ७९ ।। म(ग) व्हरीतूर्यनादेन समायाता नृपाङ्गणम् । कृतभोजनशृङ्गारैः सायाह्ने सेवकैः सह । ९८० || पुत्रमित्रकलत्रैश्च विशेदाखाडकं तदा । भुजास्फालननादेन पूरयन्तो दिगन्तरम् ॥ ८१ ॥ २३७ १ Aयाम् । २A । ३ A सा । ४ A दाशुद्धां चापि । ५A कावडं D खाडकं ६ ID ७ 4 व्हायाखि । A वयतो । ९D पश्येत् । १० Aङ्ग । ११A द्य । १२ A रे । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy